________________
पुंसवनप्रयोगः। .. .८१ सदक्षिणां वृषभयुतां तुभ्यमहं संप्रदद इत्याचार्याय दद्यात् । अनेनानन्तादयः प्रीयन्तामिति क्देत् । गोरभावे मूल्यं देयम् । तत आचार्य: शुद्धोदकेन सकुटुम्बं यजमानमभिषिश्चेत् । ___ ततः कर्ता मया यत्कृतं कर्म तत्सर्वमच्छिद्रमस्त्विति भवन्तो ब्रुवनिस्वति प्रााच्छिद्रमस्त्विति ते प्रत्युक्ते कृतस्य कर्मणः साङ्गतासिदये ब्राह्मणभोजनं भूयसीदानं च विधाय यस्य स्मृत्या० प्रमादादिति विष्णुं संस्मृत्यानेन सर्पसंस्काराख्येन कर्मणा सोधिनाथोऽनन्तः प्रीयनामिति वदेत् । ततः सुहृद्युतो भोजनं कुर्यात् ।
एवं वन्ध्यात्वहराणि सुवर्णधेनुदानहरिवंशवणादीनि अन्यत्रोकानि । तद्विधिस्तु तत एवाचगन्तव्यः ।
इति नागबलिप्रयोगः ।
अथ पुंसवनप्रयोमः। इदं च पुंसवनं प्रतिमर्भमावर्तते गर्भसंस्कारत्वात् । तत्प्रयोग:-तृतीये मासि चतुर्थादिषु वा शुक्लपक्षे पुष्यपुनर्वसुहस्तामिजित्योष्ठपदानुराधावित न्याख्यान्यतमे 'नक्षत्रे गुरुशुक्रबुफ्सोमान्यतमवासरे व्यतीपातादिकुयोगरहिले दिवसे चन्द्रानुकूल्ये कार्यम् । नात्रास्तमलमासादिनिषेधः। __ कर्ता समुहूर्ते कृतनिस्यक्रियः प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालो संकीर्त्य ममास्या भार्यायां विद्यमानगर्भपुंस्त्वप्रतिपादनबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थ पुंसवनाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजन पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र प्रजापतिः प्रीयतामिति विशेषः ।
ततोऽनि प्रज्चाल्य ध्यात्वा समिनयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा पुंसवनहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहृत्यन्तमुक्त्वा कैशेषिकमधानहोंमे–थातारं चतसृमिराज्याहुतिभिर्यक्ष्ये । अङ्ग होमेवरुणं द्वाभ्यामित्यादि । पात्रासादने—यवं सर्पयो गोदधिद्रप्स वटशाखाग्रं पिष्ट्वा घृत्तेन संमिश्रं तस्य रसं कौशेयवस्त्रार्थकोशकर्तारं कृमि पिष्ट्वा प्रियंगुविकारेणौदनावस्त्रावितद्रव्येण मिश्रं तद्रसं वाऽऽसाय
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com