________________
संस्कारपद्धनौ-- भू० वायवे० वायुमा० इति सूर्यस्योत्तरतो वायुम् । ॐ घृतं घृतपा० रिक्षाय । भू० अकादायक आकाशमा० इति राहार्दक्षिणत आकाशम । ॐ या वां कशा० क्षतम् । भू० अश्विभ्या० अश्विनावा० इति केतो. क्षिणतोऽश्विनौ । ॐ वास्नोपले० पदे । भू. वास्तोष्पतये. वास्तोपतिमा० इति बृहस्पतेरुत्तरतो वास्तोष्पतिम् । ॐ क्षेत्रस्य प० दृशे । भू० क्षेत्रपालाय० क्षेत्रपालमा० इत्यङ्गारकस्योत्तरतः क्षेत्रपालम् ।
अथ लोकपालाः । ॐ त्रातार विन्द्रः । भू - इन्द्राय० इन्द्रमा०इति शुक्रमण्डलात्पुरत इन्द्रम् । ॐ अग्ने नय० धेम । भ० अग्नये० अग्निमा० इति सोममण्डलादानेय्यामग्निम् . ॐ इमं यम० यस्व । भू० यमाय० यममा० इत्यङ्गारकमण्डलाद्दक्षिणतो यमम् । ॐ असुन्वन्त० मस्तु । भू० निर्कतये निर्ऋतिमा० इति गहुमण्डलानैर्ऋत्यां नितिम् । ॐ तत्त्वा यामि० पीः । भू० वरुणाय० वरुणमा० इति शनिमण्डलात्पश्चिमतो वरुणम् । ॐ आ नो नियु० दा नः। भू० वायवे. वायुमा० इति केतु. मण्डलाद्वायव्यां वायुम् । ॐ सं ते पया० धिष्व । भू० सोमाय० सोम. मा० इति बृहस्पतिमण्डलादुत्तरतः सोमम् । ॐ अभि त्वा० महे । भू० ईशानाय० ईशानमा० इति बुधमण्डलादेशान्यामीशानम् । इति प्रतिमास्वक्षतपुञ्जेषु वा लोकपालानावाहयेत् ।
ततो नर्य प्रजां० ताम् । इति सर्वा देवताः प्रतिष्ठाप्य काण्डानुसमयेन पदार्थानुसमयेन वा पूजयेत् । ग्रहाणां पूजने त्वयं विशेषः-- दिवाकराय रक्तवस्वरक्तचन्दनरक्तकरवीरसल्लकीनिर्यासधूपघृतदीपगुडौंदनद्राक्षाफलानि । चन्द्राय श्वेतवस्त्रश्वेतचन्दनश्वेतकरवीरघृतयुक्ताक्षतधूपघृतदीपघृतयुक्तपायसेक्षवः । भौमाय रक्तवस्त्ररक्तचन्दनरक्तोसल* सर्जरसधूपघृतदीपहविष्यानपूगफलानि । बुधाय रक्तवस्त्रकुङ्कुमयुक्त. चन्दनचम्पकपुष्पागुरुधूपघृतदीपपाष्टिकपायसनारिङ्गाणि । गुरवे रक्तवस्त्र. कुखमयक्तचन्दनागस्त्यपुष्प x लोहवाणधूपघृतदीपदध्योदनजम्बीराणि । शुक्राय श्ववस्त्रश्वेतचन्द नातसीपुष्पबिल्वफलनिर्याससहितागुरुधूपघृतदीपघतादनबीजपूराणि । शनये कृष्णवस्त्रागुरुचन्दनकालाञ्जनीपुष्पगुग्गुल. धूपघृतदीपतिलमापमिश्रितान्नखजूरफलानि । राहवे कृष्णवस्त्रागुरुचन्दनसर्षपपुष्पलाक्षाधूपघतदीपलवणमिश्रक्षारयुक्तौदननारीकेराणि । केतवे
* सारफली । ४ लोहबंदी। .
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com