SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ ग्रहमखः । ३१ यथोत्त.प्रतिमाला सर्वाः सुवर्णमय्यः । तदळाचे तप्डलपुञ्जादौ । यथोत्ताक्षतालाभं रीः श्वेता एक । सवें ग्रहा आदित्याभिमुखा एव वा स्थापनीयाः। अथाधिदेवताः । ॐ त्र्यम्बकं यजा० तास । भू. ईश्वराय. ईश्वर. मावाहयामीति र र्य दक्षिणपार्श्व ईश्वरम् । ॐ गौरीमिमा० व्योमन् । भू. उमाय० उमाका. इति सोमदक्षिणपाचे उमाम् । ॐ यदक्रन्दः० महि नातं तेऽन् । भू. स्कन्दाय० स्कन्दमा० इत्यङ्गारकदक्षिणपार्षे स्कन्द. म् । ॐ विष्णोरगट त्वा । विष्णवे विष्णुमा० इति बुधदक्षिणपार्थे विष्णुम् । ॐ ब्रह्मा दनालन् । भ. ब्रह्मणे ब्रह्माणमा० इति बृहस्पतिदक्षिणपाश्व ब्राणम् ॐ सजोस इ.तो नः। भू०इन्द्राय० इन्द्रमा० इति शुनदक्षिणपार्थ इन्द्रम् ! ॐ इमं यम. यस्त्र। भ० यमाय० यममा इ .नि... यम । ॐ कादिकम्मरध्रम् । भू० कालाय. कालमा० इति राहुदक्षिणप कालम् । ॐ चित्रावसो स्व० शीय । भू० चित्रगुप्ताय० चित्रगुप्तमाः इति तदक्षिणपाचे चित्रगुप्तम् । इत्यधिदेवताः सुवर्णप्रतिमारवक्षनपुञ्जेषु वाऽऽवाहयेत् । ततः प्रत्यधिदेवनाः। ॐ अग्निं दूनं १० ऋतुम् । भू० अग्नये. अनिमा• इति सूर्योत्तरपार्थेऽग्निम् । ॐ अपु मे सो० पजीः । भू. अद्भयोः अप आवा० इति सामांत्तरपार्थेऽपः। ॐ स्योना पृ० प्रथाः। भू० भूम्यै. भूमिमा० इत्यङ्गारकोत्तरपार्चे भूमिम् । ॐ इदं वि० सुरे। भू० विष्णव० विष्णुमा० इति बुधोत्तरपार्श्वे विष्णुम् । ॐ इन्द्रं वो वि० वलः । भू० इन्द्राय० इन्द्रमा० इति बृहस्पत्युत्तरपार्श्व इन्द्रम् । ॐ इन्द्राणी० पतिः। भू० इन्द्राण्यै० इन्द्राणीमा० इति शुक्रोत्तरपार्श्व इन्द्राणीम् । ॐ प्रजापते न० यीणाम् । भू० प्रजापतये० प्रजापतिमा० इति शनैश्चोत्तरपार्थे प्रजापतिम् । ॐ आऽयं गौ० न्सुवः । भू० सर्वेभ्यो० सपना० इति राहूत्तरपार्षे सन् ! ॐ ब्रह्म जज्ञा० विवः । भू० ब्रह्मणे० ब्रह्माणमा० इति केतूतरपार्थे ब्रह्माणम् । इति प्रत्यधिदे. बताः सुवर्णप्रतिमा स्वक्षतपुञ्जेषु वाऽऽबाहयेत् । अथ ऋतुसंरक्षण देवताः। ॐ गणानां० दनम् । भू० महागणपतये महागणपतिमाः इति राहे रु तरतो गजाननम् । ॐ जातवेदसे सु० त्यानिः। भू० दुर्गायै० दुर्गामा० इति शनेरुत्तरतो दुर्गाम् । ॐ वायौँ शतं. जसा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy