________________
संस्कारपद्धनौं
ॐ आप्यायस्त्र० गथे | भूर्भुवः सुत्रः भगवन्नक्षत्राधिपते किरीटि न्दशाश्वरथारूढ यमुना रोिद्भवा सगोत्र समिहाऽऽगच्छत्याग्नेय्यां प्रत्यङ्मुख्यां रजतस्य वा स्फटिकस्य प्रतिमायां श्वेतासः सोममात्राह्येधितिष्ठति स्थापयेत् ।
ॐ अनिर्मू० वांते । भूर्भुवः सुत्रः, भगवन्नम्याकृते किरीटेन्रक्तमेषरथारूढावन्तिका समुद्भव भारद्वाज सगोत्राङ्गारहाऽऽगच्छेति दक्षिणें दक्षिणामुख्यां रक्तचन्दनप्रतिमायां रक्ताक्षतेरेङ्ग रकमात्राले शधितिष्ठति
स्थाप० ।
4
ॐ उद्भभ्यस्वा० मेवम् । भूर्भुवः सुत्रः, भगवन्सौम्याकृते किरीटिन्पतिसिंहरथारूढ. मगधदेशोद्भवाऽऽनेय सगोत्र बुनेहाऽऽगच्छेत्शान्यामुदङ्मुख्यां सुवर्णप्रतिमायां पीतामाहाधितिष्ठति स्थापयेत् । ॐ बृहस्पते अति० चित्रम् । भूर्भुवः सुत्रः, भगवन्सर्वदेवत. चार्य किरीटिन्पीताश्वरथारूढ सिन्धुदेशोद्भवाऽङ्गिरसगोत्र बृहस्पन इझा च्छेत्युत्तर उदङ्मुख्यां सुवर्णप्रतिमाया पीनाशनैर्बुपातमात्रादात्रितिष्ठेति स्थाप- ।
ॐ शुक्रं ते अरस्तु | भूर्भुवः सुवः, भगवन्सर्वदैत्याचार्य किरीदिशुक्लाश्वरथारूढ भोजकशोर भागेगोत्र शुक्रेागच्छेति पूर्वे प्राङ्मुख्यां रजतप्रतिमायां शुक्ल क्षः शुक्रनावाद्वा०ष्ठेति स्थाप० ।
ॐ शं नो देवीर० नः । भूर्भुः सुवः, भगवन्क्रूराकृते किरीटिनीलगृध्ररथारूढ सौराष्ट्रदेवोद्भव काश्यपसगोत्र शनैश्वरहाऽऽच्छेति पश्चिमे प्रत्यङ्मुख्यां लोहप्रतिमायां नीलाक्षतेः शनैश्वरमावाह्येदाधितिष्ठेति स्थाप० ।
ॐ कया न वृता । भूर्भुवः सुत्रः, भगवन्क्रूराकृते किरीटिन् कृष्ण सिंहरथारूढ सठिनापुरोद्भव पेठीनतिसगोत्र राहो इझाऽऽगच्छेति दक्षिणामुख्यां सीसनविनायां कृष्णाक्ष राहु वाह्याधितिष्ठति स्थाप० ।
ॐ र्तुं कृण्ण • यथाः । भूर्भुः सुत्रः, भगवन्क्रूसकृते किरीटिंचत्रकपोतरथा डान्तर्वेदिसमुद्रमसोत्र के इहाऽऽगच्छेति दक्षि-णामुख्यां कांस्यप्रतिमाया चित्राक्षतैः केतुमावाझेदाधितिष्ठेति स्थाप
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com