________________
विवाहप्रयोगः । यित्वा नारिकेलफळ हस्ते दद्यादित्याचारमासम् । इदानीं सीमान्त वर. पूजनं यत्कुर्वन्ति तदेवेदं तत्रैवानया रीत्या वरवरणं कर्तव्यम् । इत्ति बरवरणपूर्वकं वरपूजनम् ।
अथ बरस्य वधूगृहगमनम्-वरः कृतनित्यक्रियः स्वलंकृतः स्रग्वी दातृदत्तवस्त्रादिभूषित इष्टदेवताकुलदेवतागुवर्वादीममस्कृत्य मम वधूगृहगमनकर्मणः पुण्याहं भवन्तो ब्रुवन्वित्यादिभिः पुण्याहवाचनं कृत्वाकृत्वा वा यथाविभवमचाअन्यतमयानमारुह्य सितच्छत्रः स्वर्चितैः सुभू. पितैातिबान्धवैरियमेव सा येत्यादिमन्त्रपाठपरैर्ब्राह्मणैः पुरंध्रीभिर्जलकुम्भदर्पणकन्यापुष्पाक्षतदीपमालाध्वजलाजमङ्गलबादित्रघोषैर्नृत्यद्भिर्न
कादिभिश्च युतो वधूगृहं गत्वा द्वारदेशे प्राङ्मुखः स्थित्वा नीराजनपूर्णकुम्भहस्ताभिः पुरंधीभिः प्रत्युद्याताभिराजितोऽन्तर्गृहं प्रविश्य मण्डपमध्ये हरितेषु दर्भेषु संस्थापिते सोत्तरच्छदे चतुष्पादभद्रपीट प्राङ्मुख उपविशेत् । अन्न शिष्टाः कन्यावरणं कन्यापूजनं वाग्दानं च कुर्वन्ति ।। ___ अथ कन्यावरणम् -ज्योतिर्विदादिष्टे विवाहनक्षत्रयुते शुभे काले द्वौ चत्वारोऽष्टौ दश चा ब्राह्मणाः प्रशस्तवेषा वरेण तत्पित्रा वा प्रेषिताः, ॐ अनुक्षरा ऋजवः सन्तु पन्था इति मन्त्रपाठपुरःसरं माग.. ल्यद्रव्यगन्धताम्बूलवस्त्राभरणयुतप्रशस्तवेषाभिः पुरंध्रीभिः सह गीतवा. दित्रघोषेण कन्यागृहमेत्य शुभे वस्वाच्छादिते पीठे प्राङ्मुखीमलंकृता सुवेषां कन्यामुपवेश्य गन्धताम्बूलादि हस्ते दत्त्वा तत्पित्रादयो गणपतिपूजनपूर्वकं प्राङ्मुखासीना अमुकमबरान्वितामुकगोत्रोत्पन्नायामुकप्रपौत्रायामुकपौत्रायामुकपुत्रायामुकशर्मणे बराय, ततोऽमुकप्रवरोपेताममुकगोत्रोत्पन्नाममुकप्रपौत्रीममुकपौत्रीममुकपुत्रीममुकनानी कन्या भार्यात्वाय वृणीमह इति ब्रूयुः। अथ कन्यादाता भार्याज्ञातिबन्ध्व नुमतिं गृहीत्वा वृणीध्वमिति वदेत् । एवं पुनर्दिः प्रयुज्य दास्यामीति त्रिरुचैर्वदेत् ।
ततो वरपित्रादिर्गन्धाक्षतशुभक्त्रमुग्मभूषणताम्बूलपुष्पादिभिः कन्यां पूजयेत्संप्रदायागतैर्मन्त्रैः । इति बौधायनोक्तं कन्यावरणम् ।।
अथ वाग्दानम्-कन्यादाता प्राङ्मुख उपविश्य कन्यां बामत, उपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य करिष्यमाणविवाहाङ्ग
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com