________________
पितामहचरणः संस्कारपद्धति म ग्रन्थो निरमायि । तत्र गर्भाधानप्रभृतिसमुद्वाहान्ताश्चतुर्दश संस्कारास्तदङ्गभूतं तत्प्रसङ्गागवं च किंचिद्ब्रह्मयज्ञादिकमप्यतारितम् । सेयं पद्धतिरनुष्ठानौपयिकं पदार्थजातं मन्त्रद्रव्यदेवतादिरूपं तत्तदङ्गभूतसुलभावबोधभाषाबन्धघटितशास्त्रार्थविनिर्णयं च युक्तिसहमसंदिग्धमनुल्लवितशिष्ठसमुदाचारं सप्रमाणं तत्तत्प्रयोगपाठं चापि यथाव. त्प्रदर्शयति । तदेतस्यां न तादृशः कोऽपि विषयोऽवाशेषि यदर्थमधीषिषुभिरनुतिष्ठासुभिश्चान्यत्रानुधाव्येत । किंच भट्टगोपीनाथदीक्षितविरचितः श्रौतस्मार्तगाह्यपदार्थाधनेकविधाचारविचारदर्शकप्रमाणभूततत्तदृषिप्रणीतपरःशतवचनपीयूपपरिप्लुतः प्रबन्ध उपोद्घातनामाऽप्यत्र ग्रन्थान्ते समग्राहीति सर्वाङ्गसौन्दर्यशालिनीयं पद्धतिरिति प्रत्यक्ष पद्धतिप्रत्यक्षभाजां शरीरभाजाम् । ननु चैतादृशा महेशभटयादयोऽनेके ग्रन्थाः प्राचीनः संगृहीताः सन्तीति तैरन्यथासिद्धया कृतमनेन पिष्टपेषणायितवतिफलप्रयासेनेति चेन्न । तेषामतिप्रौढभाषागुम्फगुम्फितत्वाद्गभीरतरसुसक्ष्मानेकन्यायमीमांसादिशास्त्रार्थसंहब्धत्वान्नानाविधश्रुतिस्मृतिसूत्रोदितातिपुरातनानेकार्पपरिगृहीताखिलमतप्रवचनजालजटिलत्वाच्चाकृतधियां मन्दमध्यमाधिकारिणां न ततो बोधः प्रादुर्भवतीति तेषां तदवगमाय कृतधियामपि शीघ्रं तदवगमाय च प्रयासस्य सफलत्वात् । एवं च दुराभिमानमनुजसमुत्थापितनवीनैतद्ग्रन्थवैयर्थ्यशङ्काऽपि नावतरति । नात्र संदेहावसरः । अथापि विद्वज्जनगोष्ठीनिष्ठसमयमनुसृत्य किंचिदिव प्रकृतीपयिकं लिलिखिषामः । तच्च कर्म त्रिविधम् । किंचिन्नित्यं किंचिन्नौमित्तिकं किंचित्काम्यं चेति । यथा_ 'ततः पञ्च महायज्ञान्कुर्यादहरहही' ॥ इति ।
अबाहरहरिति वीप्साश्रवणाद्वसन्ते वसन्ते ज्योतिषा यजेतेति विहितज्योतिष्टोमस्येव पञ्चमहायज्ञानां नित्यत्वं प्रतीयते । उक्तं चाऽऽश्वलायनेन
"महायज्ञाश्च नित्याः स्युः संध्यावच्चाग्निहोत्रवत्' || इति । नचाग्निहोत्रस्य यथाकालमननुष्ठाने प्रायश्चित्तस्मरणाद्युक्तं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com