________________
६८.
संस्कार पद्धतौ
दिक्पालानां च सूर्येन्द्राः प्राच्यादीनां दिशां तथा । निक्षेपार्थमिमं दद्वि ते त्वां रक्षन्तु सर्वदा ॥ अप्रमत्तं प्रमत्तं वा दिवारात्रमथापि वा । रक्षन्तु सततं सर्वे देवाः शक्रपुरोगमाः ।।
इति शिरक्षणार्थं देवान्संप्रार्थ्यं द्विजज्ञातिबान्धवैः पुरंधीभिर्मङ्गलसूर्य घोषेण च सहितो दर्पणकलशकन्यापुष्पाक्षतदीपमाला ध्वजला जात्मकमङ्गलाष्टकद्रव्यपुरःसरं विष्णुशिवमणेशाद्यन्यतमालयं गत्वा तत्र देवं संपूज्य नानोपहारात्रिवेद्य गोमयानुलिप्ते चतुरश्रे देशे धान्यानि निधाय तत्र शिशुमुपवेश्य मन्त्रेण रक्षां कुर्यात् ।
ॐ हौं ॐ जूं ॐ सः ॐ भूः ॐ भुवः ॐ सुवः ॐ त्र्यम्बकं य० मामृतात् । ॐ भूः सुवः ॐ भुवः ॐ सः ॐ जूं ॐ हौं ॐ इत्येवं रूपं मृतसंजीवनमन्त्रं पठन्विभूत्याऽक्षक मूर्ध्नि ललाटे च रक्ष कुर्यात् । ततो भूतेशानयोः पूजनं कृत्वाऽपूपाद्युपहारान्समर्प्य शिशुं भक्ष्यादिभिस्तोपयित्वा विश्राशिषो गृहीत्वा शिशुना सहितो देवं प्रणम्य देवतायतनं प्रदक्षिणं परीत्य स्वगृहमागच्छेत् । ततो ब्राह्मणेभ्यो दक्षिणां दत्त्वा संभोज्य कर्मसागुण्याय विष्णुं संस्मरेत् ॥
इति सूर्याद्यवलोकन निष्क्रमणयोः प्रयोगः ।
مه
अथ भूम्युपवेशनम् ।
O
कर्ता पञ्चमे मासे शुक्लपक्षे शुभे दिवसे देशकालौ संकीत्यस्य शिक्ष रायुष्याद्यभिवृद्धिद्वारा श्रीपर थे भूम्युपवेशनं करिष्य इति संकल्य: गणेश पूजनं पुण्याहवाचनं कृत्वा वराहपृथिवीगुरुदेवद्विजान्पूजयित्वा भूमिमुपलिप्य तत्र रङ्गवल्लीमण्डलं कृत्वा शङ्खतूर्यादिमङ्गलघोषे क्रियमाणे : पुण्याहशब्देन नीराजितं बालं तस्मिन्मन्डल उपवेशयेत् । तत्र मन्त्राः— रक्षैनं वसुधे देवि सदा सर्वगतं शुभे । आयुष्प्रमाणं निखिलं निक्षिपस्त्र हरिप्रिये ॥ अचिरादायुषस्त्वस्य ये केचित्परिपन्थिनः । जीवितारोग्यवित्तेषु निर्दहस्त्राचिरेण तान् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com