________________
सूर्याद्यवलोकनानैष्क्रमणप्रयोगः ।
वैष्णवेन्द्रासुरेन्द्र त्वं मह्लादात्राचितो मया ।
दीर्घमायुः प्रयच्छ त्वं सदाऽऽह्लादं च देहि मे ॥ इति प्रह्लादस् शक्तिस्त्वं सर्वदेवानां षष्ठिके पूजिता मया । दीर्घमायुः प्रयच्छ त्वं बलं पुष्टिं च वर्धय ।। इति षष्ठ्याः ।
६७
तस्तिलगुडसंमिश्र मञ्जस्यर्धमितं दुग्धं गृहीत्वा -
सतिलं गुट संमिश्र मन्जस्यर्धमितं पयः ।
आयुष्यस्याभिवृद्ध्यर्थं पिबामि द्विजसंनिधौ ॥ इति प्राश्नीयात् । ततो ब्राह्मणेभ्यस्तिलान्क्षीरं घृतं गुडं च दत्त्वा सौभाग्यवतीभिः पुत्रवतीभिः स्त्रीभिर्नीराजित आचाराद्यथाविभवं स्वजनवन्धु सुहृत्पूजां स्ववाहनपूजां च कृत्वा स्थापितकलशोदकेन ब्राह्मणैरभिषेकं कारयिवा स्थापितदेवतानामुत्तरपूजां विधाय प्रतिमा चेत्तामाचार्याय दवा ब्राह्मणान्सुवासिनीश्व भोजयित्वा तेभ्य आशिषो गृहीत्वा स्वजनबन्ध्वादिभिः सह भुञ्जीयात् । एतच्च जन्मनक्षत्रे जन्मदिने वाक्संवत्सरात्यतिमासं कार्यम् । तत ऊर्ध्वं प्रतिसंवत्सरम् । बाल्यावस्थायां पित्रादिनैतत्कार्यम् । तस्यायोग्यत्वात् । योग्यतायां तु स्वस्याऽऽयुर्वपनं स्वेनैव कार्यम् । संकलावाक्ये प्रार्थना श्लोकेषु च मम महामित्यादि यथायोग्यमूहः कर्तव्यः ।
इत्यायुर्वर्धापनप्रयोगः |
अथ सूर्याद्यवलोकन निष्क्रमणयोः प्रयोगः |
कर्ता द्वादशेऽहनि सावने चतुर्थे मासि वा शुक्लपक्षे दुर्योग रहिते शुभे काले सभार्यः सशिशुः कृताभ्यङ्गस्नानः प्राङ्मुख उपविश्याऽऽचम्य प्राणानायम्य देशकाली संकीर्त्य ममास्य शिशोरायुरभिवृद्धिबीजगर्भसमुद्रवैमोनिवईणद्वारा श्रीपरमेश्वरमीत्यर्थं सूर्यावलोकनं निष्क्रमणं च सह करिष्य शत संकल्प्य गणपतिपूजनादि नान्दीश्राद्धान्तमुक्तरीत्या कुर्यात् । तत्र सविता प्रीयतामिति विशेषः ।
ततः प्राच्याद्यष्टदिक्पालानां चन्द्रसूर्ययोदिशां च नाममन्त्रैर्यथाक्रमं पूजां कृत्वा ब्राह्मणान्संभोग्य शिशुमलंकृस्य सूर्यस्य चन्द्रस्य धेनोव दर्शनं कारयित्वा मत्रान्पठेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com