________________
६६
संस्कारपदोविचाधिप कुबेर त्वं यक्षाधिप महामते ।। मां प्रयच्छ दीर्घायुर्धनं धान्यं च वर्धय ।। इति वित्तपस्य । अस्मिञ्जन्मदिने देव पूजितोऽसि प्रजापते । दीर्घमायुः प्रयच्छ त्वं पुत्रान्पौत्रांश्च देहि मे ॥ इति प्रजापतेः । अस्मिन्दिने मया भक्त्या भानो त्वं पूजितो ह्यसि । दीर्घमायुः प्रयच्छ त्वं मां च तेजस्विनं कुरु ॥ इति भानोः । त्वं पूजितोऽसि विनेश दीर्घमायुः प्रयच्छ मे । अविमेन तु कार्याणि सिदि नय गजानन ॥ इति विघ्नेशस्य । आयुष्पद महाभाग सोमवंशसमुद्भव । तपोधन मुनिश्रेष्ठ मार्कण्डेय नमोऽस्तु ते ।। मार्कण्डेय महाभाग प्रार्थये त्वां कृताञ्जलिः । चिरजीवी यथा त्वं भोस्तथा मां कुरु वै मुने ।। इति मार्कण्डेयस्य । द्रोणपुत्र महाभाग चन्द्रतेजःसमप्रभ । भव त्वं मम बलदो ह्यश्वत्थामनमोऽस्तु ते ॥ इत्याप्रथाममार्थना। दैत्येन्द्रकुलसंभूत बले दाता हरेः पुरा । प्रपत्रः शरणं त्वाऽहं दीर्घमायुः प्रयच्छ मै ।। इति बलिमार्थना । भविष्यं सांपतं चैव व्यतीतं ज्ञातवान्मुने । पराशरात्समुद्भूत त्वं व्यासाऽऽयुष्पदो भव ॥ इति व्यासप्रार्थना। अञ्जनीगर्भसंभूत कपीन्द्र सचिवोत्तम । रामप्रिय नमस्तुभ्यं हनूमन्रक्ष मां सदा ।। इति हनूमत्मार्थना । विभीषण नमस्तुभ्यं लङ्काधिप महामते ।
आयुरारोग्यमैश्वर्य देहि पौलस्त्यनन्दन ॥ इति विभीषणप्रार्थना। द्विजेन्द्र भारताचार्य सर्वशास्त्रविशारद । पारणं त्वां अपनोऽस्मि कूप त्वं करूणां कुरु ॥ इति कृपमार्थना। रेणुकेय महावीर्य क्षत्रियान्वयनाशन । भायः मयाछ में समझामदस्य नमोऽस्तु ते ॥ इति परशु० ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com