________________
पुण्याहवाचनप्रयोगः। इत्ये कसप्ततिवावयानि पठेत् । प्रतिवाक्यं पात्रे जलं पातयेत् । तत्रारिष्टनिरसनमस्तु यत्पापं तत्मतिहतमस्तु इति द्वाभ्यां वाक्याभ्यां हता ब्रह्मद्विष इत्यादिभिः सप्तभिर्वाक्यश्च पात्राद्धहिरुत्तरतो जलं पातनीयमिति संप्रदायः । ततः कर्ता पुण्याहकालान्याचयिष्ये, इति वदेत् । वाच्यतामिति विप्राः । ततः कर्ता, उद्गातेव शकुने० पुण्यमावद । याज्यया यजति प्रत्ति, याज्या० लक्ष्मी संस्कुरुते । यत्पुण्य नक्षत्र० कुरुते । तानि वा एतानि० यान्येव दे० तेषु कु० पुण्याह० कुरुते । मह्यं सकटुम्बाय महाजनान्नमस्कुर्वाणायाऽऽशीर्वचनमः पेक्षमाणायामुककर्मणः पुण्याहं भवन्तो वन्तु इति त्रिर्वदेत् । ओं पुण्याहमिति त्रिविप्राः । स्वस्तये वायु० भवन्तु नः । आदित्य उदयनीयः ० स्वस्त्युद्यन्ति । स्वरित न इन्द्रो० बृहस्पतिर्दधातु । अष्टो देवा व० अमृ. त५ स्वस्ति । मह्यं सकुटुम्बाय० माणायामुककर्मणः स्वस्ति भवन्तो ब्रुवन्तु । इति त्रिः कर्ता वदेत् । ओं स्वस्ति, इति त्रिविप्राः । ऋध्यामः स्तोमं० काममप्राः । सर्वामृद्धिमृनुयामिति० नोति य एवं वेद । ऋभ्यास्म ह०वीराः। श्रीणि त्रीणि प्रतितिष्ठति । मह्यं सकुटुम्बाय. माणायामुककर्मण ऋद्धिं भवन्तो ब्रुवन्तु इति लि कर्ता वदेत् । ओमृध्यतामिति त्रिविप्राः । श्रिये जातः श्रिय आ० पशुभिर्य एवं चेद । यस्मिन्ब माऽभ्य० मानम् । अहे बुधिनय० सताम् । मह्य सकुटु. म्बाय० माणायामुककर्मणः श्रीरास्त्विति भवन्तो ब्रुवन्तु इति त्रिः कती वदेत् । ओमस्तु श्रीरिति निर्विप्राः : अत्र सुवासिनीभिनीराजनं कारयेयुराचारात् । ततः कर्ता वर्षशतं पूर्णमस्तु । मङ्गलानि भवन्तु | शिवं कर्मास्तु । गोत्राभिवृद्धिरस्तु इति वाक्यान्युक्त्वा विप्रैर्यथायोग्यं प्रतिवचनेषूक्तेषु कर्माङ्गदेवताः प्रीयन्तामित्युक्त्वा पात्रे जलं क्षिपेत् । ततः शुक्रेभिरङ्गरज० रनूनाः । तदप्येष श्लो० सभासद इति पठित्वोत्तरकलशं दक्षिणहस्ते दक्षिणकलशं वामहस्ते गृहीत्वा ताभ्यां धाराव्यं संततं पात्र निषिश्चेत् । तंत्र मन्त्राः-वास्तोष्पते प्र० चतुष्पदे । वास्तोष्पते प्रत. जुषस्व । वास्तोष्पते श० सदा नः। अमीवहा० एधि न इति । ततः शिवमिति त्रिर्वदेत् । ततो विप्राः कर्तुमितः पत्नीमुपयेश्य पात्रे पातितेन जलेन पल्लवदूर्वाभिरुद खास्तिष्ठन्त उपविष्टा वा सपत्नीकं कर्तारमभि. षिश्चयः । तत्र मन्त्रा:-समुद्रज्येष्ठाः सलिल० त्रायन्तामिह देवा० शामसि । इमा आपः शिवतमा० द्भद्राजनिव्यजीजनत् । देवस्य त्वा० स्ताभ्या
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com