________________
संस्कारपद्धती-- मनस्तेजसा० सेऽन्नाधाय । देवस्य त्वा० भ्या५ सरस्वत्यै वाचो यन्तु। यन्त्रेणाग्नेस्त्वा साम्राज्ये नाभिषिञ्चामि । देवस्य त्वा० भ्या५ सरस्वत्यै चाचो यन्तुर्यन्त्रेणेन्द्रस्य त्वा साम्राज्येनाभिषिञ्चामि । देवस्य त्वा० भ्यासरस्वत्यै वाचो यन्तुर्यन्त्रेण बृहस्पतेस्त्वा साम्राज्येनाभिषिञ्चामि । देवस्य त्वा सवितुः प्रसवे । अश्चि० हस्ताभ्याम् । अश्विनोभैषज्येन० चामि । देवस्य त्वा सवितुः प्रसवे० अश्वि० स्ताभ्यां सरस्वत्यै भैप० चामे । देवस्य त्वा सवितुः प्रसवे० अश्वि० भ्यामिन्द्रस्येन्द्रि. भिषि; श्वामि ।
सुरास्त्वामभिषिश्चन्तु ब्रह्मविष्णुमहेश्वराः ।
एसे त्वामभिषिश्चन्तु सर्वकामार्थसिद्धये ॥ ओं भूर्भुवः सुवः, तच्छंयोरा० पदे, इत्यभिषिच्यामृताभिषेकोs. स्त्विति वदेयुः । तथाऽस्त्विति कर्ता प्रतिब्रूयात् । ततो द्विवारमाचमनं कुर्यात् । पत्नी दक्षिणतः सकृदाचम्योपविशेत् । ततः सुवासिन्यो नीराजनाशीःप्रयोगनूतनवस्त्रदानादि कुर्युः । आचारात् । पत्या वस्त्रे स्वीक्रियमाणे पत्नी वामतो भवेत् , इति वृद्धाः ।
इति शिष्टपरिगृहीतः पुण्याहवाचनप्रयोगः।
अथ मातृकापूजनमयोगः। तत्र मात्रादितिमृणां मातामह्यादितिमृणां पितृष्वसमातृष्वसूणां च मध्ये यावत्यो जीवन्ति तावतीः कङ्कमादिभिर्यथायोग्यं संपूज्य गोमयेनोपलिप्ते रङ्गवल्लयाद्यलंकृते देशे कृताग्न्युत्तारणप्राणप्रतिष्ठासु प्रतिमासु अभावेऽक्षतपछेषु वा गोर्यादिदेवता आवाहयेत् । तद्यथागौर्यै नमः, गौरीमावाहयामि । पद्माय नमः । पद्मामा० । शच्यै० शचीमा० । मेधायै० मेधामा० । सावित्र्यै० सावित्रीमा० । विजयायै विजयामा० । जयाय० जयामा०। देवसेनायै० देवसेनामा० । स्वधायै० स्वधामा स्वाहायै स्वाहामा० । मातृभ्यो० मातः, आ० । लोकमातृभ्यो० लोकमातः, आ० । धृत्यै० धतिमा० । पुष्टचै० पुष्टिमा० । तुष्टयै० तुष्टिमा० । कुलदेवतायै० कलदेवतामा० । ब्राम्य० ब्राह्मीमा० । माहेश्वर्यै० माहेश्वरीमा० । कौमार्य कौमारीमा० । वैष्णव्यै० वैष्ण. पीमा० । वाराह्ये ० वाराहीमा० । इन्द्राण्यै० इन्द्राणीमा० । चामुण्डाय.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com