________________
नान्दीश्राद्धप्रयोगः । चामुण्डामा० । गणाधिपाय० गणाधिपमा । दुर्गाथै० दगामा० । क्षेत्रपालाय० क्षेत्रपालमा० । वास्तोष्पतये० वास्त.पतिमा० । इत्याचाह. येत् । ततो गौर्यायावाहितदेवताभ्यो नम इति पोडशोपचारैः पूजयेत् । ततः पाकान्तरेण वैश्वदेवं कृत्वा नान्दीश्राद्धं कुर्यात् ।
इति मातृकापूजनप्रयोगः ।
अथ नान्दीश्राद्धम् । तद्यथा-कती सदर्वाङ्गुरं साक्षतं जलमादाय-सत्यव मुसंज्ञका विश्वे देवा नान्दीमुखा भूर्भुवः सुवरिदं वः पाद्यं स्वाहा न ममेयं च वृद्धिः, इति पात्रे क्षिपेत् । एवमग्रेऽपि । मातृपितामहीप्रपितामह्यो नान्दीमुखा भूर्भुवः सुवरिदं वः पायं स्वाहा न ममेयं च वृद्धिः । पितृपितामहप्रपितामहा नान्दीमुखा भूर्भुवः सुवरिदं वः पाद्यं स्वा० । मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिता नान्दीमुखा भू० सुवारिदं वः पाद्यं ।
ततः सदूर्वाङ्गुरं साक्षतगन्धपुष्पजलमादाय-सत्यवसुसं० सुवरिदं व आसनगन्धाद्युपचारकल्पनं स्वाहा न ममेयं च वृद्धिः, इति पात्रे क्षिपेत् । एवमग्रेऽपि । मातृपितामहीप्रपितामह्यो नान्दीमुखा भू० सुवरिदं व आस० द्धिः । पितृपितामहपितामहा नान्दीमुखा भू० सुवरिदं व आ० द्धिः । मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिता नान्दीमुखा भू० मुवरिदं व आ० द्धिः । ततो गौर्यादिषोडशमातरो ब्राम्या. दिसप्तमातरो गणाधिपदर्गाक्षेत्रपाल बास्तोष्पत यश्च भ० सुवरिदं वो युग्म. ब्राह्मणभोजनपर्याप्ताननिष्क्रयीभूनं हिरण्यममृतरूपेण स्वाहा न ममेयं च वृद्धिः, इति विभवानुसारेण दद्यात् । ततः सत्य व सुसंज्ञका विश्वे देवा नान्दीमुखा भू० सुवरि० युग्मब्राह्मण । मातृपितामहीप्रपितामह्यो नान्दी. मुखा भू० सुवरि० युग्म० । पितृपितामहप्रपितामहा नान्दीमुखा भू० सुबरि० युग्म० । मातामहमातुःपितामहमातुःप्रपितामहाः पत्नीसहिताः नान्दीमुखा भू० सुवरि० युग्मवा० । इति क्रमेण दद्यात् ।
ततः-उपास्मै गायता नरः० वता मधु । अक्षन्नमी० हरी इति श्रावयित्वा कृतस्य नान्दीश्राद्धस्य संपूर्णतासिद्धये प्रतिविषं द्राक्षामल. कनिष्क्रयीभूतं द्रव्यं दक्षिणां दत्त्वा प्रजापते न त्व. रयीणामिति पठित्वा कुलदेवतां नमस्कृत्य
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com