________________
१०
संस्कारपद्धती
माता पितामही चैव तथैव प्रपितामही । पिता पितामहश्चैव तथैव प्रपितामहः ॥ मातामहस्तत्पिता च प्रमातामहकादयः । एते भवन्तु सुप्रीताः प्रयच्छन्तु च मङ्गलम् ॥
इति श्लोकद्वयं पठेत् । अत्राऽऽदिशब्देन मातामह्यादयो ग्राह्याः । मातामहीसत्त्वे प्रमातामहकस्तथेत्येवं पठेत् । एवं यस्य पार्वणस्य लोपस्तस्यापि श्लोकेऽनूहः । केवलमातृपार्वण एता भवन्तु सुमीता इत्येबोहो देवलोपश्च ।
ततः - इडामः भूत्वस्मे, इति मन्त्रं पठन्पात्रान्तरेण किंचिद्द्रव्यं संघयेत् । ततोऽनेन नान्दीश्राद्धेन नान्दीमुखदेवताः श्रीयन्तां दृद्धिरस्तु इति वदेत् । वरुणादिदेवताः कर्मसमाप्त्यन्ते विसर्जयेत् । एतच्चानुकल्पानुष्ठानं मुख्यकल्पासंभवे वेदितव्यम् । मुख्यकल्पश्च ब्राह्मणभोजनाग्नौकरणंपिण्डदानानुष्ठानरूपः । अयं च साग्निकस्य नियतः । निरशिकस्य तु कुलधर्मानुसारेण । पिण्डदानस्य कृताकृतत्वात् । अकरणे सांकल्पिकविधिनाऽनुष्ठानम् । स च विधिरयं वक्ष्यते । तत्रायं विशेष:सर्वे पितृकर्मापि यज्ञोपवीतिनैव । तिलस्थाने यवाः । प्रदक्षिणमुपचारः । देवतीर्थमेव । प्रागग्रा एवाssसनादिषु दर्भाः । रेखा अपि प्रागग्राः । न तिलोदकम् । न सव्यजानुनिपातनम् । न नामग्रहणम् । नास्मद्रोत्रव सुरूपादिशब्दाः । स्वधाशब्दस्थाने स्वाहाशब्दः । संस्काराङ्गनान्दीश्राद्धे दर्भस्थाने दूर्वाः । आधानाद्यङ्गभूते तु दर्भा एव । नात्र रक्तगन्धपुष्पा - दिनिषेधः । आदौ मातृवर्गः । मध्ये पितृवर्गः । अन्ते मातामहवर्गः सपत्नीकः । पूर्वाह्न एव श्राद्धारम्भः ।
अथ प्रयोगः - निहन्मि सर्व० यवा रक्षन्त्व० इति यवानेव विकिरेत् । ततः - अपवित्रः पवि० इति पुण्डरीकाक्षं ध्यात्वा देशकालौ संकीर्त्य सत्य व सुसंज्ञका विश्वे देवा नान्दीमुखाः, मातृपितामहीमपितामह्यो नान्दीमुखाः पितृपितामहप्रपितामहा नान्दीमुखाः, मातामहमातु:पितामहमातुः प्रपितामहाः पत्नीसहिता नान्दीमुखाः, करिष्यमाणामुककर्माङ्गत्वेन विहितं नान्दीश्राद्धमय करिष्य इति संकल्पं कुर्यात् । अस्मिन्नान्दीश्राद्धे सत्यवसुसंज्ञकानां विश्वेषां देवानां नान्दीमुखानां स्थाने त्वां निमन्त्रये, इति निमन्त्र्य त्वया क्षणः कर
Shree Sudharmaswami Gyanbhandar-Umara, Surat
/
www.umaragyanbhandar.com