________________
संस्कारपद्धतीपुष्टिरस्तु २ तुष्टिरन्तु ३ वृद्धिरस्तु ४ अविघ्नमरतु ५ आयुष्यमस्तु ६ आरोग्यमन्तु ७ शिवं कर्मान्तु ८ कर्मसमृद्धिरस्त ९ धर्मसमृद्धिरस्तु १० वेदसमृद्धिस्तु ११ शास्त्रसमृद्धिरस्तु १२ पुत्रसमृद्धिरस्तु १३ धनधान्य समृद्धिरग्तु १४ इप्रसंपदस्तु १५ अरिष्टनिरसनमस्तु १६ यत्पापं तत्पतिहतमस्तु १७ यच्छ्रेयस्तदरतु १८ उत्तरे कर्मण्याविघ्नमस्तु १९ उत्तरोत्तरमहरहरभिवृद्धि रग्तु २० उत्तरोत्तराः क्रियाः शुभाः शोभनाः मंपद्यन्ताम् २१ तिथिकरणमुहूर्तनक्षत्रसंपदस्त २२ तिथिकरगमुहूर्तमक्ष
ग्रहलग्नाधिदेवताः पीयन्ताम् २३ तिथिकरणे मुहर्तनक्षत्रे सग्रहे सदै. वते प्रीयताम् २४ दुर्गापाञ्चाल्यो प्रीयेताम् २५ अग्निपुरोगा विश्वे देवाः भीयन्ताम् २६ इन्द्रपुरोगा मरुद्गणाः प्रीयन्ताम् २७ ब्रह्मपुरोगाः सर्वे वेदाः प्रीयन्ताम् २८ विष्णुपुरोगाः सर्वे देवाः श्रीयन्ताम २९ माहेश्वरीपुरोगा उमामातरः प्रीयन्ताम् २० वसिष्ठपुरोगा ऋषिगणाः प्रोयन्ताम् ३१ अरुन्धतीपुरोगा एकपत्न्यः प्रीयन्ताम् ३२ ऋषयश्छन्दांस्याचार्या देवा वेदा यज्ञाश्च प्रीयन्ताम् ३३ ब्रह्म च ब्राह्मणाश्च प्रीयन्ताम् ३४ श्री. सरस्वत्यो प्रीयताम् ३५ श्रद्धामेधे, प्रीयेताम् ३६ भगवती कात्यायनी भीयताम् ३७ भगवती माहेश्वरी प्रीयताम् ३८ भगवती पुष्टिकरी पीय. ताम् ३९ भगवती तुष्टिकरी भीयताम् ४० भगवती ऋद्धिकरी पीय. ताम् ४१ भगवती वृद्धिकरी भीयताम् ४२ भगवन्तौ विघ्नविनायकों प्रीयताम् ४३ में गवान वामी. महासेनः सपत्नीकः ससुतः सपार्षदः सर्वस्थानगतः प्रीयताम् ४४ हरिहरहिरण्यगर्भाः प्रीयन्ताम् ४५ सर्वा ग्रामदेवताः श्रीयन्ताम् ४६ सर्वाः कुलदेवताः प्रीयन्ताम् ४७ सर्वा इष्टदेवताः श्रीयन्ताम् ४८ हता ब्रह्मद्विपः ४९ हताः परिपन्थिनः ५० हता अस्य कर्मणो विघ्नकर्तारः ५१ शत्रवः पराभवं यान्तु ५२ शाम्यन्तु घोराणि ५३ शाम्यन्तु पापान ५४ श.म्यन्वीतयः ५५ शुभानि वध. न्ताम् ५६ शिवा अ.पः सन्तु ५७ शिवा ऋतवः सन्तु ५८ शिवा अययः सन्तु ५९.शिवा आहुतयः सन्तु ६० शिवा ओषधयः सन्तु ६१ शिवा वनस्पतयः सन्तु ६२ शिवा अतिथयः सन्तु ६३ अहोरात्रे शिवे स्याताम् ६४ निकामे निकामे नः पर्जन्यो वर्षतु ६५ फलिन्यो न ओषधयः पच्यन्ताम् ६६ योगक्षेमो नः कल्पताम् ६७ आदित्यपुरोगाः सर्वे ग्रहाः श्रीयन्ताम् ६८ भगवान्नारायणः प्रीयताम् ६९ भगा. पर्जन्यः प्रीयताम् ७० भगवान्स्वामी महासेनः प्रीयताम् ७१
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com