________________
विवाहप्रयोगः।
१२५ अथ चतुर्थीकर्म-पाणिग्रहणदिनमारभ्य या चतुर्थी रात्रिस्तस्यो विभागावशिष्टायां वरः सपत्नीका स्नात्वा प्राङ्मुख उपविश्याऽऽचम्य प्राणानायस्य देशकालौ संपीय ममास्या भार्यायाः सोमगन्धर्वाग्न्युपभु. तत्वदोषपरिहारद्वारा श्रीपरमेश्वरप्रीत्यर्थ चतुर्थीहोमं करिष्य इति संकल्पं कुर्यात् ।
ततो गणेश संपूज्य शिखिनामानमग्निमभिध्यायन्नाग्नि प्रज्वाल्य चत्वारीति ध्यात्वा समिनयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा चतुर्थीहोमकर्मणि या यक्ष्यमाणा इत्यादिव्याहत्यन्तमुक्त्वाऽग्निं प्रायः श्चितिं वायु प्रायश्चित्तिमादित्यं प्रायश्चित्तिमादित्यं प्रा० वा प्रा० भग्नि प्रा० अग्निं मा वायु प्रा० आदित्यं प्रायश्चित्तिं चाऽज्येन, मूर्ध्नि संस्रावहोमेऽग्निं वायु सूर्य प्रजापति च संसावाज्येन यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादि समिदभ्याधानान्तं कुर्यात् । पात्रासादने संपातावनय. नार्थं पात्रमुदकुम्भं दामाज्यस्थाली प्रणीताप्रणयनं प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानिध्मं बर्हिरवज्वलनदर्भानाज्यं चेत्यासाय ब्रह्मवरणादि. ध्याहृतिहोमान्तं कृत्वा नव प्रधानाहुतीर्जुहुयात् । ॐ अग्ने प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा नाथकाम
उपधावामि । याऽस्यै घोरा तनूस्तापितो नाशय स्वाहा । अग्नये प्रायश्चित्तय ३१ । ॐ वायो प्रायश्चित्ते त्वं प्रायश्चित्तिरसि ब्राह्मणस्त्वा
नाथकाम उपधावामि । याऽस्यै निन्दिता तनू । वायवे प्रायश्चित्तय इ० ।
आदित्य प्रायश्चित्ते० याऽस्यै पतिची तनू० । आदित्याय प्रायश्चित त्तय इ० ।
एता एव पुनर्युत्क्रमेण, आदिल्य प्रा० । वायो प्रा० । अग्ने प्रा०। पुनः पूर्वानुक्रमेण, अग्ने मा० । वायो प्रा० । आदिन्य प्रा० । नवप्रधानाहु. तीनां होमान्ते होमान्त आज्यबिन्दून्पूर्वासादिते संपातावनयार्थे पात्रे प्रक्षिपेत् । नवाहुतिहोमानन्तरं तत्संपाताज्यं दा भार्याया मूनि जुहोति* भूर्भगं त्वयि जुहोमि स्वाहा । अनय इ० । ॐ भुवो यशस्त्वयि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com