________________
उपोद्घाता। औंत कर्ममु तु कौशेयकम्बलाजिनाद्यासनापेक्षया दर्भासनमत्यन्त्र प्रशस्तम् । दर्भेष्वासीन इति वचनात् । हस्तयोर्दर्थधारणमुक्तं स्मृत्यन्तरे
श्रौतस्मातानि कर्माणि यावन्तीहोदितानि वै ।
तानि सर्वाणि कुर्वीत सपवित्रकरों द्विजः ।। इति । अत्रिः
उभाभ्यामपि हस्ताभ्यां द्विजेंदर्भपवित्रके ।
धारणीये प्रयत्नेन ब्रह्मग्रन्थिसमान्विते ॥ इति । प्रयत्नेन ब्रह्मग्रन्थिसमन्विते धारणीये इति योजना । द्विगुणी. कृतानां दर्भशिखानां पाशः प्रदक्षिणमर्धावेष्टनं विधाय पश्चाद्भागेन यदा प्रवेश्यते तदा वर्तुलों ग्रन्थिः । स एव यदा प्रादक्षिण्येन सर्ववेष्टनं विधाय पुरोभागेण. प्रवेश्यले तदा. ब्रह्मग्रन्थिरितिः हेमाद्रिः। पविलक्षणं. स्मृत्यन्तरे
अनन्तर्गर्भितं साग्रं कौशं द्विदलमेव च ।
प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुप्रचित् ।। इति । पवित्रदर्भसंख्यामाह मार्कण्डेयः
चतुभिर्दर्भपिजूलैब्राह्मणस्य पवित्रकम् ।
एकैकन्यूनमुद्दिष्टं वर्णे वर्णे यथाक्रमम् ॥ इति । गरुडपुराणे
सर्वेषां वा भवेद्वाभ्यां पवित्रं. ग्रथिवं न वाः । इतिः ।। बोधायन:
हस्तयोरुभयो द्वावासनेऽपि तथैव. च. ।। इति । स्मृत्यन्तरें
दर्भाः कृष्णाजिनं मन्त्रा ब्राह्मणा हविरमयः ।
अयातयामान्येतानि नियोज्यानि पुनः पुनः ॥ इति ।। वयंदर्भा उक्ता हारीतेन
पथि दर्भाश्चितौ दर्भा ये दर्भा' यज्ञभूमिषु ।। स्तरणासनपिण्डेषु तेषां त्यागो विधीयते ॥ इतिः।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com