________________
११८
संस्कारपद्धती -
रायस्पोषाय सुप्रजास्त्वाय सुवीर्या
पुसे पुत्राय
बेतत्रै
मां त्वमिन्द्र मीः सुपुत्राः सुभगां कुरु । दशास्यां पुत्रानाघेहि पतिमेकादशं कुरु ॥
इति षड्भर्मन्त्रैस्तामभिन्त्रयते । ततो भार्यां यथास्थानमुपवेश्य तदजलौ दर्व्याsssयेनोपस्तीर्य
ॐ इमाल्लाँजानावपामि समृद्धिकरणान्मम । तुभ्यं च संवननं तदग्निस्नुमन्यतामयम् ॥
इति मन्त्रावृत्त्या द्विवारं वर एव लाजानावपति । त्रिः पञ्चावत्तिनः । ततस्तूष्णीमभिघार्य शूर्पस्थान्मत्यज्य
ॐ इयं नापते
लाजानावपन्ती ।
दीर्घायुरस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा ||
आसीन एव दर्वीस्थानीयाञ्जलिना जुहोति । अग्नय इ० | ततःॐ उदायुषा स्वायुषोदोषधीनार रसेनोत्पर्जन्यस्य शुष्मेणोदस्थाम मृता अनु । इति भार्यामुत्थाप्य
ॐ विश्वा उत त्वया वयं धारा उदन्या इत्र । अतिगाहेमहि द्विषः || इति स्वयमेव मन्त्रमुक्त्वा भार्यासहितः पात्रसहितमा प्रदक्षिणं परि क्रामति । ततः पुनरुपस्तरणलाजावपनादिपरिक्रपणान्तं द्वितीयं तृतीयं च । तत आज्येनैव स्विष्टकृतं हुत्वा जयादिज्जुहुयात् । ततः शुल्वमहरणादि संस्था जपान्तं कर्म समापयेत् । नात्र त्रिवृदन्नहोमः । ततोऽपरेणाग्निमाचारात्सप्ताक्षतपुञ्जान्प्राक्संस्थानुदक्संस्थान्वा कृत्वा दक्षिणं पादं प्रक्रम्य सव्येनानुप्रक्राम मा सव्येन दक्षिणमतिक्रामरिति भार्या संशास्य तस्या दक्षिणं पादं प्रगृह्यामगृह्य वा सप्तस्वक्षत पुञ्जेषु यथाक्रमं भार्यया विष्णुक्रमान्क्रमयति । मन्त्रवक्ता वर एव । ॐ एकमिषे विष्णुस्त्वाऽ न्त्रेतु । इति प्रथमम् । ॐ द्वे ऊर्जे विष्णु० तु । द्वितीयम् । ॐ त्रीणि व्रताय वि० तु । तृतीयम् । ॐ चत्वारि मायोभवाय वि० तु । चतुर्थम् । ॐ पञ्च पशुभ्यो वि० तु । पञ्चमम् । ॐ षड्राय स्पोपाय त्रि० तु । षष्टम् । ॐ सप्त सप्तभ्यो होत्राभ्यो वि० तु० | सप्तमम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com