________________
११९
विवाहप्रयोगः। ततः-ॐ सखायौ सप्तपदा बभूव सख्यं ते गमेय संख्यात्ते मा
योप५ सख्यान्मे मा योष्ठाः । इति तयैवावस्थापितभार्यायां वरो जपति । ततोऽस्या दक्षिणं पादं स्वदक्षिणेन पादेनाऽऽक्रम्य दक्षिणेन हस्तेनास्या दक्षिणमंसमुपर्युपर्यन्व. वसष ॐ मम हृदये हृदयं ते अस्तु मम चित्तं चित्तेनान्वेदि मम वाचमेकमना जुषस्व बृहस्पतिस्त्वा नियुनक्तु मह्यं मामेवानुसभस्त्र मयि चित्तानि सन्तु ते मयि सामीच्यमस्तु ते मह्यं वाचं नियच्छतात् । इति तस्या हृदयदेशमभिमृशति ।
ॐ प्राणानां ग्रन्धिरसि समाविस्रसः । इति नाभिदेशमभिमृशति । ततस्तामपरेणाग्निं प्राङ्मुखीमुपवेश्य तस्याः पुरस्तात्मत्यङ्मुखस्तिठन्नापो हि ठा० ३ हिरण्यवर्णाः० ४ पवमानः सु० त्या पुनातु इति सकुशपल्लवेनाऽऽसादितकलशोदकेन भार्या मार्जयति । ततो वृद्धब्राह्मणा ज्ञातिवान्धवाः सुवासिन्यश्वाऽऽशी:पूर्वकं वधूमूर्धन्यासादितानि व्रीह्यादिबीजानि ॐ या जाता ओषधय इत्यादिभिर्मन्त्रैर्यथाचारमारोपयन्ति ।
ततोऽग्नेः पश्चादुपविश्य विभूति धृत्वाऽग्निं संपूज्य कृतस्य विवाहहोमकर्मणः साङ्गतासिद्धयर्थमाचार्यादिभ्यः पूनपूर्वकं दक्षिणां दत्त्वा यथाविभवं ब्राह्मणान्सुवासिनीश्च भोजयेत् । ततोऽस्मे देवास इत्याद्या आशिषो द्विजा दद्युः । ततो वरः कर्मसाद्गुण्याय विष्णुं स्मरेत् । इति विवाहहोमः ।
ततो वधूवराविक्षुविकाराल्लँवणं चानश्नन्तो वस्त्राभरणादिभिर्यथाविभवमात्मानमलं कुर्वाणो वर्जितमैथुनावधःशायिनौ सह वसतः । एतच्च विरात्रव्रतं पाणिग्रहणदिनमारभ्य ज्ञेयम् ।
अथ वधूप्रवेशः-विवाहहोमानन्तरं वधूबान्धवाः पितृगृहाज्ज्योतिविदादिष्टे सुमुहूर्ते तो भार्या वरं च रथादियानेन वरई नयेयुः । विवा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com