________________
पृष्टम् । पङ्किः ।
२९ ११
(११) विषयः। समस्ते क्रतावर्थमित्यादियाजमानसूत्रस्य शास्त्रार्थपुरःसरमयापवणनम्..:: अॅपवर्णनम् ...
:. ... ... कर्मसमाप्तिपर्यन्तं ब्रह्मचर्यावश्यकत्वकथनम् अष्टाङ्गमैथुनम् .... भतेप्रवासे पन्या अपि दानेऽधिकारः याझे कर्मणि नानाविधशास्त्रार्याः ... ब्राह्मणोऽग्रीनित्यत्र पुंस्त्वश्रवणेऽपि ... तत्र स्त्रिया अप्यधिकार इति सिद्धान्त. विषये शास्त्रार्थः .... संकल्पवाक्ये मतभेदेन प्रकारकथनम् कीमारिलमत उपात्तदुरितक्षयार्थ ज्योतिटोमेन यक्ष्य इति संकल्पः यत्र निमित्तमात्रश्रवणं तत्रोपरागनि.... मित्तं स्नानं करिष्य इति संकल्पः .... शांकरमतेन स्वाभीष्टतत्तदेवताप्रीत्यर्थ ज्योनिष्टोमेन यक्ष्य इति संकल्पः .... संकल्पशब्दार्थनिर्णयः ... .... संकल्पकाले जलधारासंपातस्याऽऽचारमाप्तत्वकथनम् ... .... शाखान्तरोक्तस्य शाखान्तर उपसंहारक० विष्णुस्मरणान्यूनाधिकं कर्म संपूर्ण भवतीति कथनम् यज्ञसंपूर्तयेऽनाज्ञातेत्यादिमन्त्रवैष्णवमन्त्रसमस्तव्याहृतीजेपेदिति कथनम् ...
इति भट्टगोपीनाथदीक्षितविरचितश्रौतस्मात्तदुभययाज्ञिकोपयुक्तो.
पोद्धातगतविषयानुक्रमप्रदर्शकपत्रम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com