SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ २६ उपोद्घातः। साभिप्रायकृतं कर्म यत्किचिज्ज्ञानवर्जितम् । क्रीडाकव बालानां तत्सर्व निष्प्रयोजनम् ।। इति । चतुर्विशतिमतेऽपि हतं ज्ञानं क्रियाहीनं हता अज्ञानिनः क्रियाः। अपसगतिऔन्यः पश्यन्नपि च पङ्गुलः ।। इति । मनुरपि विधिदृष्टं तु यत्कर्म करोत्यविधिना तु यः । फलं न किंचिदामोति क्लेशमात्रं हि तस्य तत् ॥ इति । ज्ञानाभावेऽपि श्रद्धा चेन्नातीव व्यर्थ भवति । तस्या अप्यभाये तु व्यर्थमेव । तथा च व्यासः ज्ञानेन श्रद्धया चैव कृतं कर्मातिसिद्धिदम् । नास्ति तत्र यदि श्रद्धा सर्वथा निष्फलं भवेत् ॥ इति । तत्र तयोनिश्रद्धयोर्भध्य इत्यर्थः । श्रद्धाया अभावेऽनिष्टं भवतीति श्रुतिराह--यो वै श्रद्धामनारभ्य यज्ञेन यजते नास्येष्टमइधत इति । गालबोऽपि-- श्रद्ध यैव हि कर्तव्यं जपयागार्चनादिकम् । अन्यथाद्भवेद्वयर्थ भस्मनि न्यस्तहव्यवत् ।। इति । न्यासः-- धर्मार्थकाममोक्षाणां श्रद्धा परमकारणम् । पुंसामश्रद्दधानानां न धर्मो नापि तत्फलम् ।। इति । श्रद्धास्त्ररूपमाह व्यास:--- ___ श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता तथा । इति । श्रद्धामाहात्म्यं श्रुतौ-श्रद्धयाऽग्निः समिध्यते । श्रद्धया विन्दते हविः । श्रद्धां भगस्य मुनि । वचसा वेदयामसि । इति । शास्त्रार्थे विश्वास परम्परयाऽऽस्तिक्यबुद्धिः श्रद्धा । सर्वकर्माणि भक्त्यैव कर्तव्यानि। तथा च व्यास:---- भक्त्यैव सर्वकर्माणि कर्तव्यानि मनीषिभिः । अन्यथा निष्फलानि स्युर्बालानां क्रीडनं यथा ।। इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy