________________
२६
उपोद्घातः। साभिप्रायकृतं कर्म यत्किचिज्ज्ञानवर्जितम् ।
क्रीडाकव बालानां तत्सर्व निष्प्रयोजनम् ।। इति । चतुर्विशतिमतेऽपि
हतं ज्ञानं क्रियाहीनं हता अज्ञानिनः क्रियाः।
अपसगतिऔन्यः पश्यन्नपि च पङ्गुलः ।। इति । मनुरपि
विधिदृष्टं तु यत्कर्म करोत्यविधिना तु यः ।
फलं न किंचिदामोति क्लेशमात्रं हि तस्य तत् ॥ इति । ज्ञानाभावेऽपि श्रद्धा चेन्नातीव व्यर्थ भवति । तस्या अप्यभाये तु व्यर्थमेव । तथा च व्यासः
ज्ञानेन श्रद्धया चैव कृतं कर्मातिसिद्धिदम् ।
नास्ति तत्र यदि श्रद्धा सर्वथा निष्फलं भवेत् ॥ इति । तत्र तयोनिश्रद्धयोर्भध्य इत्यर्थः । श्रद्धाया अभावेऽनिष्टं भवतीति श्रुतिराह--यो वै श्रद्धामनारभ्य यज्ञेन यजते नास्येष्टमइधत इति । गालबोऽपि--
श्रद्ध यैव हि कर्तव्यं जपयागार्चनादिकम् ।
अन्यथाद्भवेद्वयर्थ भस्मनि न्यस्तहव्यवत् ।। इति । न्यासः--
धर्मार्थकाममोक्षाणां श्रद्धा परमकारणम् ।
पुंसामश्रद्दधानानां न धर्मो नापि तत्फलम् ।। इति । श्रद्धास्त्ररूपमाह व्यास:--- ___ श्रद्धा वै सात्त्विकी देवी सूर्यस्य दुहिता तथा । इति ।
श्रद्धामाहात्म्यं श्रुतौ-श्रद्धयाऽग्निः समिध्यते । श्रद्धया विन्दते हविः । श्रद्धां भगस्य मुनि । वचसा वेदयामसि । इति । शास्त्रार्थे विश्वास परम्परयाऽऽस्तिक्यबुद्धिः श्रद्धा । सर्वकर्माणि भक्त्यैव कर्तव्यानि। तथा च व्यास:----
भक्त्यैव सर्वकर्माणि कर्तव्यानि मनीषिभिः । अन्यथा निष्फलानि स्युर्बालानां क्रीडनं यथा ।। इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com