________________
उपोद्घातः ।
सरस्वतीदृपद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते || कुरुक्षेत्रं च मत्स्याश्च पञ्चालाः शूरसेनकाः । एष एव ब्रह्मदेशो ब्रह्मावर्तादनन्तरम् ॥ हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्तितः ॥ आ समुद्रात्तु वै पूर्वादा समुद्रात्तु पश्चिमात् । तयोरेवान्तरं गियर्यावर्त विदुर्बुधाः ॥ कृष्णसारै मृगदमै चातुर्वण्र्याश्रमैर्यवैः । रुमृद्धो धर्मदेशः स्यादाश्रयेरन्विपश्चितः ॥ शूद्रराज्येऽपि निवसेद्यत्र मध्ये तु जाह्नवी | सोऽपि पुण्यतमी देशोऽनार्थैरपि समाश्रितः । कावेरी तुङ्गभद्रा च कृष्णा वेणी च गौतमी । भागीरथीति विख्याता एव गङ्गाः प्रकीर्तिताः । एताभिः संयुतो देशः सोऽपि पुण्यः प्रकीर्तितः ॥ इति । विनशनं सरस्वत्यन्तर्धानदेशः । पुराणान्तरेऽपि -
यत्र भीमा गौतमी च कृष्णा वेणी च जाह्नवी | कावेरी तुङ्गभद्रा च स देशः पुण्य ईरितः ||
इति संक्षेपतो देशा उक्ताः । अथ प्रकीर्णकम् । वसिष्ठः
स्नातोऽधिकारी भवति दैवे पित्रये च कर्मणि ।
पवित्राणां तथा जप्ये दाने च विधिदर्शितः ॥ इति ।
पवित्रशब्देनात्र मन्त्रा उच्यन्ते । जपपदसाहचर्यात् | पवित्रं पुनातेमन्त्रः पवित्रमुच्यत इति निरुक्ताश्च । दक्षोऽपि -
अस्नात्वा नाऽऽचरेत्कर्म जपहोमादि किंचन । इति ।
मार्कण्डेयपुराणे
शिरःस्नातस्तु कुत दैवं पित्र्यममथापि वा । इति ।
अग्निपुराणे -
अशिरस्कं भवेत्स्नानं स्नानाशक्तौ तु कर्मिणाम् । आर्द्रेण वाससा वाऽपि मार्जनं कापिलं विदुः ॥ इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२९
www.umaragyanbhandar.com