________________
भट्टगोपीनाथ दीक्षितविरचितः -
मुख्यलाभाशया प्रक्रमे तदलाभ इत्यर्थः । प्रतिनिध्युपादानानन्तरं मुख्यलाभे विशेषमाह स एव --
२८
उपात्ते तु प्रतिनिधौ मुख्यं वै लभ्यते यदि । तत्र मुख्यमनादृत्य गौणनैव समाप्यते । इति ।
आरब्धं काम्यं कर्म फलप्राप्तौ तदिच्छाविगमे वाऽपि समापनीयमेव । न च प्रयोजनाभावात्किमर्थं समापनमिति वाच्यम् । देवताभ्यो वा एष आवृश्चयते यो यक्ष्य इत्युक्त्वा न यजत इति श्रुत्यादृष्टार्थमेव समापनस्योक्तत्वात् । तथा च जैमिनिः - प्रक्रमात्तु नियम्येताऽऽरम्भस्य क्रियानिमित्तत्वादिति । सर्वाणि कर्माणि शुद्धात्मना शुद्धदेशे शुद्धद्रव्येण कर्तव्यानि । तथा च व्यासः -
शुद्धात्मना शुद्धदेशे द्रव्येण शुचिना तथा । सर्वकर्माणि कर्तव्यान्यन्यथा दोषवृद्भवेत् ।। इति ।
देवल:--
येषु देशेषु यत्तोयं या च यत्रैव मृत्तिका । येषु देशेषु यच्छौचं धर्माचारश्च यादृशः । तत्र तान्नावमन्येत धर्मस्तत्रैव तादृशः ॥ इति ।
पराशरः
युगे युगे च ये धर्मास्तत्र तत्र च थे द्विजाः । तेषां निन्दा न कर्तव्या युगरूपा हि ते द्विजाः ॥ इति ।
युगख्या युगानुरूपाः कालपरतन्त्रा इति यावत् । तदुक्तं भारत आरण्यके पर्वणि—
भूमिर्नयो नगाः शैलाः सिद्धा देवर्षयस्तथा । कालं समनुवर्तन्ते तथा भावा युगे युगे ।। कालं कालं समासाद्य नराणां नरपुंगव । बलवर्ष्मप्रभावा हि प्रभवन्त्युद्भवन्ति च ।। इति । अथ धर्मदेशाः । तत्र सुमन्तुः --
ब्रह्मावर्तः परो देशो ब्रह्मदेशस्ततः परम् । मध्यदेशस्ततोऽप्यून आर्यावर्तस्ततः परः ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com