________________
M.
भट्टगोपीनाथदीक्षितरिचितः-- आंगपुराण एव
स्नानानामपि सर्वेषां वारुणेनैव मानवः । कर्तुमर्हति कर्माणि विधिवत्सर्वदा द्विजः ।। असामर्थ्याच्छरीरस्य कालशक्त्याद्यपेक्षया ।
मन्त्रस्नानादीनि पञ्च एक इच्छन्ति मूरयः ।। इति । अहतवासोधारणमहतस्वरूपमहतस्याशुचिसंस्पर्शे शुद्धिप्रकारं चाऽऽह. बोधायनो धर्मसूत्रे-शुचिमध्वरं देवा अजुषन्तेति । शुचिकामा हि दवाः शुचयश्च तदेषाऽभिवदति-शुची वो हव्या मरुतः शुचीनार शुचि हिनोम्यध्वर शुचिभ्यः । ऋतेन सत्यमृतसाप आयञ्छुचिजन्मानः शुचयः पावकाः । इत्यहतं वाससार शुचि तस्माद्यत्किंचेज्यासं. युक्त५ स्यात्सर्वं तदहतैर्वासोभिः कुर्यात् । प्रक्षालितान्यप्लि(क्लिान्यनुरयुक्तान्यहनानि वासासि पत्नीयजमानावृत्तिजश्व परिदधीरनेवं प्रक्रमा. दूध दीर्घसोमेषु सत्रेषु चैवमृत्विजो यथासमान्नातं यथैतदभिचरणीये. टिपशुसोमेषु लोहितोष्णीषा लोहितवाससश्वविजः प्रचरेयुचित्रवासस. श्चित्रोष्णीषा इति च । क्षौमाणि वासा सि तेषामलाभे कार्यासिकान्योर्णिकानि कौशानि वा भवन्ति । मूत्रपुरीषलोहितरेत प्रभृत्यपहताना मृदाऽद्भिरिति प्रक्षालनं वासोवद्वल्कलानां वल्कलबत्कृष्णाजिनानां न परिहितमनिरूढमप्रक्षालितं प्रावरणं न पल्यूलितं मनुष्यसंयुक्तं देवत्रा युञ्जयादिति । देवत्रा देवकर्मणि । स्मृत्यन्तरे
धौवतस्त्रधरः कुर्यात्सर्वकर्माणि संयतः । इति । प्रचेताः
ईपद्धतं नवं श्वेतं सदर्श यन्त्र धारितम् ।
अहृतं तद्विजानीयात्सर्वकर्मसु पावनम् ॥ इति । ईपद्धौतमकारुवौतम् । अत एव वृद्धमनुः
स्वयंधौतेन कर्तव्या क्रिया धा विपश्चिता ।
न तु नेजकधौतेन नोपभुक्तेन वा कचित् ।। इति । नेजको रजकः । स्वयंग्रहणादेव नेजकनिवृत्तौ पुनर्नेजकार्तिषेषोऽन्येनापि सवर्णेन धौतस्य क्रियार्थत्वमस्तीति ज्ञापनार्थः । ईपद्धौ:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com