________________
उत्सर्जनप्रयोगः |
१४३
दाये | यजुर्वेदाय स्वाहा । यजुर्वेदाये ० । सामवेदाय स्वाहा । सामवेदाये० । अथर्ववेदाय स्वाहा । अथर्ववेदाये ० । सदसस्पतये स्वाहा | सदसस्पतय इ० ।
ततो दय यज्ञोपवीतं गृहीत्वा यज्ञोपवीतं पर० तेजः स्वाहेन्यग्नौ जुहोति । परमात्मन इदं० । सर्वैर्यथाचारं यज्ञोपवीतानेि ब्राह्मणेभ्यो दत्त्वा विधिना धार्याणि । तत इषे त्वेत्यनुवाकः । आप उन्दन्त्वित्यनुबाकः । घर्मः शिरस्तदयमनिरित्यनुवाकः । अनुमत्यै पुरोडाशमष्टाकपालं निर्वप्रतीति संहिताप्रथम काण्डस्याष्टमप्रश्नाद्यानुवाकः । सह वै देवा - नामिति खण्डद्वयम् । खण्डद्वयाध्ययने पूर्वमुत्तरं च नमो ब्रह्मण इति शान्तिं पठेत् | नात्र ब्रह्मयज्ञविधिः । तत आचार्य उपाकृता वै वेदारूग्रहमेकाहं वाऽनध्यायः कार्य इति शिष्यान्वदेत् । ततश्चित्तं चं स्वाहेत्यादिपूर्णपात्रदानान्तं कृत्वाऽग्रिं संपूज्य विभूतिं धृत्वा विष्णुं संस्मरेत् । नात्र त्रिवृदन्नहोमः । ततरूयहमेकाहं वा स्वाध्यायदिनेषु विरम्य कृतान्तादध्येतव्यम् |
इत्युपाकरणप्रयोगः ।
अथोत्सर्जनप्रयोगः |
कर्ता जलसमीप आसनमुपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्याधीतानां छन्दसामस्थानोच्छ्रासादिजनितयातयामतानिरासेनाssप्यायन वेदोत्सर्गसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वेदोत्सर्जनाख्यं कर्म करिध्य इति संकल्पं कृत्वा भरमगोमय मृत्तिकास्नानानि कुर्यात् । भस्माऽऽदाय ईशानाय नमः शिरासे । तत्पुरुषाय नमो मुखे । अघोराय नमो हृदये । वाम • मो गुह्ये । सद्यो० मः पादयोः । अग्निरिति भस्म० मा नस्तो० मत इति शिरःप्रभृत्यङ्गानि भस्मना विलिप्य स्नात्वाऽऽचामेत् । ततो गोपयमादाय गन्धद्वारां दु० श्रियमिति शिरःप्रभृत्यङ्गानि विलिप्य, अग्रमग्रं च० सर्वदेति पुनस्तथैव विलिप्य स्नात्वाऽऽचामेत् । अश्वक्रान्ते ० लोकधारिणीति द्वाभ्यां भूमिमभिमन्त्रय सहस्रपर० शिनीति दूर्वामभि० उद्धृताऽसि हुनेति मृत्तिकां गृहीत्वा काण्डात्काण्डात्म० षा वयमिति द्वाभ्यां दुर्वामादाय मृत्तिके हन मे० मां गतिमिति दूर्वा मृदि प्रतिष्ठाप्य
I
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com