________________
१४४
संस्कारपद्धती-- यन इन्द्र ह० इनि प्राध्यां मृत्तिका प्रक्षिपेत् । स्वस्तिदा• इति दक्षिण स्याम् । म्वस्ति न इन्द्रो० इति प्रतीच्याम् | त्रातारमिन्द्र० इत्युत्तरस्याम् । परं मृत्यो० इस लम् । स्योना पृथि० इत्यधः । गन्धद्वारां० मृत्तिकां गृहीत्वा उदु त्यं जा० इति सूर्याय दर्शयित्वा श्रीमें भजतु अल. क्ष्मी नश्यतु इति शिरसि प्रदक्षिणं मृत्तिका विलिप्य सहस्रशीर्षा इति शिरसि । विष्णुमुखा० इति मुखे । महा५ इन्द्रो० इति बाह्वोर्मन्त्रावृत्त्या। सोमान५ इति कुक्ष्योर्मन्त्रात्या । शरीरं य० इति शरीरे । नाभिर्मे० सदिति नाभ्याम् । आपान्तम० ब्रह्म जज्ञानं० इति कथ्योः । विष्णो रराटमसीति पृष्ठे । वरुणस्य स्कम्भनमसीति मेढ़े । आनन्दनन्दाना० पस इत्यण्डयोः । ऊरुवोरोज इत्यूर्वोः । जङ्घाभ्यां प० इति जङ्घयोः । चरणं पवित्रमिति चरणयोः । इदं विष्णुस्त्रीणि पदेति द्वाभ्यां पादतलयोः। सजोषा इन्द० इति दूर्वासहितं शेष शिरास निदध्यात् । सुमित्रा न इत्यद्भिरात्मानमासिच्य दुर्मित्रा इत्यादिभिर्दुष्यं ध्यायन्भूमौ क्षिपेत् । एतानि भस्मगोमयमृत्तिकास्नानानि कृताकृतानि । __ ततो हिरण्य शृङ्ग वरुणं० इति तीर्थाधिपतिं वरुगं संप्रार्थ्य यन्मे मनसा० पुनः पुनरितीन्द्रादिदेवताः संप्रार्थ्य नमोऽनयेऽसुम० नमोऽ. द्भय इति मन्त्रोक्तदेवता नमस्कृत्य यदपां क्रूरं य० इति हस्ताभ्यां जलदोष दूरीकृत्य सागरस्य तु निश्वासो० रेश्वरेति नमस्कृत्य, अत्या. शनाद० कतामिति मन्त्रद्वयं पठित्वा शिखां विस्रस्य पुरतः कृत्वाऽको भिमुखः स्नानं कुर्यात् ।
तत इमं मे गङ्ग० सुपोमयेति गङ्गादिनदीः संप्रार्थ्य ऋनं च सत्यं. सुत्र इत्युपांशु पठित्वा तदन्ते प्राणमायच्छेन । एवमन्यौ द्वौ प्राणायामो विधाय द्विराचम्य पवित्रे धृत्वा, आपो हि ष्ठा० च नः । हिरण्यवर्णाः धत्त । पवमानः सु० पुनातु । इति जलस्थो पार्ज कुर्यात् । द्विराचम्य यत्पृथिव्या५० मर्षणः, पुनन्तु वस० गोप्ता २ एष पुण्य० ०मयम् ३ धावापृथिव्यो० शिशाधि ४ इति सर्वत्रान्ते स्नात्वा पुनर्दिवारं तूष्णीं स्नात्वाऽऽ ज्वलति होमि स्वाहेति मन्त्रावृत्त्या द्विराचम्य, अकार्यका रजो भूमि० इति द्वाभ्यां स्नानं कृत्वा तूष्णी द्विराचामेत् ।
ततो ब्रह्मादयो ये देवास्तान्देवांस्तर्प० । भूर्देवास्त० । भुवो देवा ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com