________________
भट्टगोपीनाथदीक्षितविरचितः --
श्रीः स दर्शपूर्णमासप्रकरणगत इति तूष्णीकेनापूर्वदर्विहोमेषु प्राप्तिरत उक्त तूष्णीकेनेति । तूष्णीको मन्त्रवर्जितः । यथा स्मार्तो भवति तथे त्यर्थः । एतन्मूलमनन्तरं वक्ष्यते । तत्राऽऽज्यद्रव्यमनादेशे । एतद्वा अग्नेः प्रियं धाम यदाज्यमित्यर्थवादात् । अपि खलु क्षिप्रसंस्कारमाज्यं ब्रुवत इति बोधायनोक्तंश्चाऽऽज्यश्ब्दस्य जातिवाचित्वेऽपि वचनात्संस्कारोऽस्त्येव । विशेषानभिधाने सकृद्ग्रहणम् । चतुरुद्वेषी ३ द्विर्जुहोषी ३ इत्यर्थवादे द्विरुनयनं द्विहोंमे विनियुक्त मत्तु रुन्नयने द्विरुन्नयनमधिकमित्युक्तं सकृद्धोमे सकृदेवेत्यतोऽत्र सकृदिति । स्रुत्रेणाऽऽज्यस्थाल्याः. सकृद्गहतेिन । ऐष्टिकाज्याभावे सर्वत्र स्मार्तावृत्ताऽऽज्यं संस्कृत्य तेन. होमाः कार्याः । अनन्तरोदाहृतद विहोमविधायकात्सूत्रात् पुनराहारमाज्यं त्रिरुत्पूयेति गृह्यसूत्रस्थेनाऽऽज्यग्रहणेन श्रीतेऽपि यत्र तूष्णीकेनेत्तु च्यते .. तत्राप्येतस्यैव प्राप्तिर्न तु दार्शपूर्णमासिको मन्त्रवर्जित इति ज्ञापितोऽयमर्थः । भरद्वाजोऽपि श्रौतष्वपि दविहामेषु स्यातवृत्ताऽऽज्य संस्कारमाह--- तिरः पवित्रमाज्यं निरूप्यात्पूय खुवं जुहूं च निष्टप्य संमृज्य चतुर्गृहोतेन स्रुचं पूरयित्वा द्वादशगृहीतेन वा पूर्णाहुतिं जुहोति सप्त ते अग्ने. समिधः रूप्त जिह्वा इत्येतामनुद्रुत्य स्वाहाकारेण जुहोति हुतायां पूर्णाहृतौ वरं ददातीति पूर्णाहुतिविधिमुक्त्वाऽऽह । एवमेत्रात ऊर्ध्वं दर्वि होमेषु. निर्वपत्युत्पुनाति निष्टपति संमाष्टर्यन्ततः स्वाहाकारं ददाति याव्यति निगद्य जुहोत्येते दर्विहोमा भवन्ति याच कु.होळीत चोदयतीति । प्रथमप्रश्न—आहवनीय आहुतयो जुढा हूयन्त इति । भरद्वाजः --यत्र कृचाभै परिवतीर्थ होतव्यमिति । परिमृज्य परिपिचति यथा प्रस्तादित्यभिका-र्थ सूत्रोक्ताज्ज्ञापकात्परिषेकावुभयत्र । यदि शतिवशेन कठिनं चेदाज्यं तदाऽऽघारसांतत्याद्यर्थं प्रकृतकर्म संबन्ध्यग्निसमीपस्थापनेनैव विलीनं: कार्यमिति युक्ततरम् । प्रायोगिकास्तु ताम्रादिनिर्मिततदग्निसंतप्तदण्ड.संयोगेन दिलीनं कुर्वन्ति तद्वहिरन्यानयनतद्दण्डप्रविष्टतद्न्यवयवनाशादिदूणापत्तरन्याय्यमिति प्रतिभाति । जुहोतिचोदनाया स्वाहाकारस्तस्य प्रदानार्थत्वादिति प्रसिद्धमेव । स च मन्त्रान्ते । मन्त्रान्ते नित्यः स्वाहाकार इति गृह्यसूत्रेण श्रतेऽपि प्रवृत्तेर्ज्ञापनात् । न च गृह्यसूत्रोक्त परिभाषया. कथमत्र प्रवृत्तिज्ञापनमिति वाच्यम् । मन्त्रान्ते स्वाहाकारो नित्यो गा. इत्यर्थस्यावश्यं स्वीकर्तव्यतया तेनैवार्थाच्छ्रौते स्वाहाकारो नित्यो न: भवति । अनित्यस्त्वत्राप्यस्त्येवेति प्रवृत्तिज्ञापन संभवात् । पिये यत्र
५४
Shree Sudharmaswami Gyanbhandar-Umara, Surat
--
www.umaragyanbhandar.com