________________
०
०
(२) विषयः।
पृष्ठम् । पतिः । दुराचारिणो निन्दा
....
९ १८ सदाचारलक्षणकथनम् .... सतां लक्षणकथनम्
.... १० १२ शिष्टानां लक्षणम् ... सतामपि सन्नेवाऽऽचारो ग्राह्य इत्यत्र श्रुप्तिः प्रमाणम् उपनिषत्पदनिर्वचनम् ..... मोक्षार्थिनो नित्यनैमित्तिककर्माचरणप्रतिपादनम् ... मुमुक्षोः फलासक्तिनिषेधः.... योगलक्षणकथनम् .... .... संप्रज्ञातयोगस्य भेदकथनम् असंमज्ञातयोगस्य भेदकथनम् योगस्य ज्ञानोपायत्वकथनम् यमनियमादीनां फलानि ... यमनियमलक्षणकथनम् ... फलासक्तिं विना कर्मकरण एव ज्ञानं ज्ञाने सत्येव च मोक्ष इत्यत्र श्रुतिप्रदर्शनम् ... .... .... नित्यनैमित्तिकाभ्यामुपात्तदुरितपरिहारकथनम् कर्मणां ज्ञानेच्छासंपादकत्वकथनम् .... कर्मणां संस्कारकत्वकथनम्
... १२ संस्कारकथनम्
... १२ पाकयज्ञसंस्थाशब्दनिरुक्तिः
.... १३ हविर्यज्ञसंस्थाशब्दनिरुक्तिः
.... १३ संस्थानामकरणे प्रत्यवायकथनम्
... १४ संस्थाशब्दनिर्वचनम् ... सोमयज्ञसंस्थाशब्दनिरुक्तिः साक्षान्मोक्षसाधनं ज्ञानमेवेति कथ० ....
.... .६ २ मुख्या मुक्तिः कैवल्यमिति कथ० .... सालोक्यादिचतुर्विधमुक्तिकथ० ... कैवल्याख्यमुक्तिस्वरूपकथ. सालोक्यादिमुक्तित्रये प्रमाणक० ...
* * * * * ะะะะะะะ . .
: แ & # # #
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com