________________
मदशनम्
..
विषयः।
पृष्ठम् । पङ्क्तिः । सामीप्यमुत्तो प्रमाणप्रदर्शनम् कैवल्यमुक्ती प्रमाणप्रदर्शनम् केवलकर्मणश्चन्द्रलोकप्राप्तिक० . प्रतीकाद्युपासनात्रयवतः सालोक्यादिप्राप्तिप्रतिपादनम् ब्रह्मज्ञानवतः कैवल्यप्राप्तिकथ० सालोक्यादिचतुर्विधमुक्ति स्वरूपप्रतिपादनम् ... कर्ममियादिचतस्रो वासना जायन्ते ताभिश्च चित्तशुद्धिरिति प्रतिपादनम् .... .... चतुर्विधवासनानां स्वरूपकथ० .... ज्ञानद्वारा कर्मणां मोक्षसाधनत्वप्रतिपादनम् .... काशीमरणान्मुक्तिरित्यत्र ज्ञानद्वारैवेति सिद्धान्तप्रतिपादनम् .... १७ कर्मभिनिःश्रेयसमित्यत्रत्यनिःश्रेयसशब्दार्थप्रतिपादनम् सामान्यतोऽधिकारिकथनम् शास्त्रशब्दार्थप्रतिपादनम् ... त्रैवर्णिकस्त्रीणामप्यधिकारित्वकथनम्... शूद्राणामग्न्याधानादिवधिकारित्वनिराकरणवर्णनम् अनधीतस्याकिंचनस्य च नित्यनैमित्तिकेष्वधिकारकथनम् मृतभार्यस्यापि स्वार्थमाधानम् .... .... विहितप्रतिषिद्धयोनित्यनैमित्तिकयोर्यथाक्रममकरणे करणे दोषकथनम् .... ... .... कर्मभिनिःश्रेयसं तानि शब्द लक्षणानीत्यादिमूत्रार्थवर्णनम् द्रव्यसंपत्तावेव सोमयागः कार्य इति कथनम् ... संपदभावे यज्ञकरणे दोषकथ० ... तत्रैव मनुवचनप्रदर्शनम् ... .... द्रव्यसंपदभावे यज्ञकरणे दोषप्रतिपादकवचनानि काम्यकर्मविष- ... याणीति प्रतिपादनम् ... .... सर्वकर्माणीश्वरार्पणबुद्धया क. ... रणीयानीति प्रतिपादनम्
02222222222222222
.... २१
१३
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com