________________
अथ भट्टगोपीनाथदीक्षितविरचितश्रौतस्मार्तंतदुभययाज्ञि
कोपयुक्तोपोद्घातगतविषयानुक्रमप्रदर्शकपत्रम् ।
*
....
randdar mr wrr
.
.
.
विषयः।
पृष्ठम् । पङ्क्षिः। भङ्गलाचरणम् ... .... विद्यागणपत्यादिवन्दनं गुरुवन्दनं मातापितवन्दनं सत्याषाढमुनिवन्दनं च .... ... धर्मप्रशंसा .... ... ... . धर्मलक्षणम् .... धर्मलक्षणेऽव्याप्त्यादिदोषनिरासार्थ पदकृत्यप्रयोजनमदर्शनम् धर्मे प्रत्यक्षादिकं न प्रमाणं किंतु चोदनैव प्रमाणम् अधर्मलक्षणसूचनम् ..... ... इष्टानिष्टप्रापके कर्मणी एव धर्माधर्मावित्यत्र प्रमाणम् धर्मस्य लक्षणान्तर णि .... धर्मशब्दार्थनिर्णयः .... शिष्टाचाररूपं धर्मलक्षणम्.... अनुपादेयवचनानां लक्षणम् अननुष्ठेयधर्मकथनम् ... धर्मस्य साक्षात्फलकथनम् तत्र भगवद्गीतास्थं प्रमाणम् गणेशगीतास्थं प्रमाणम् .... साधारणधर्मकथनम् .... तत्रैव प्रमाणान्तरम् .... असाधारणधर्मकथनम् भगवद्गीतोपवर्णितासाधारणधर्माः गणेशगीतास्थासाधारणधर्माः शूद्रस्यासाधारणधर्मः ... सदाचारस्य फलकथनम् ... सदाचाराकरणे प्रत्यवायकथ० लोकिकाचारस्याप्यावश्यकत्वक०
* * * * * * * * * * * * * * * * * * * * *
For wr or ur ur 2 29 vvor or
१५
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com