________________
४२
संस्कारपद्धतौइति मुस्खमीप्सते । * भूः प्रजापतिनाऽत्यूपमेण स्कन्दयामि वीरं धत्स्वामुकदे।ॐ भुवः प्रजा० धत्स्वामुकदे । ॐ सुत्रः प्रजाप० धत्स्वामुकदे । ___ इत्येतः प्रतिमन्त्रं रेतोऽवस्कन्दयेत् । ततो यज्ञोपवीति अशिरस्कं स्वानं कृत्वा शिखां बद्ध्वा पौराणाचमनप्राणायामौ कृत्वा विष्णुं संस्मरेत् । ऋतुव्यतिरिक्तकाले गमने तु पादप्रक्षालनम् । ततः पृथक्शयनों भवतः । भार्यायास्त्वशुचिता नैवास्ति । ततः चोमूने नित्यनिर्वर्तना. नन्तरं ब्राह्मणेभ्यो भूयसी दत्त्वा ब्राह्मणान्भोजयेत । एतयोः प्रधानोचराङ्गत्वस्यैव दृष्टत्वात् । दुष्टमासादौ प्रथमरजोदर्शने तु शान्ति कृत्वा गर्भाधानं कुर्यात् ।
इति गर्भाधानप्रयोगः ।
अथ नारायणबलिप्रयोगः। एवं कृतेऽपि गर्भाधाने यदा गर्भो नोत्पद्यते तदा प्रतिबन्धकीभूतप्रे. तनिवृत्त्यर्थ नारायणबलिः कार्यः। ___ कर्ता शुक्लैकादश्यां नदीतीरादिशुचौ देशे स्नानादिनित्यक्रियान्त आचम्य मानानायम्य देशकालो संकीर्य मदीयकुलाभिवृद्धिप्रतिबन्धकोतस्य प्रेतत्वनिवृत्त्वर्य नारायणबलिं करिष्य इति संकल्य कलशस्थापनविधिना स्थापितकलशद्वये सुवर्णनिर्मितप्रतिमयोर्विष्णुमावाहयामि वैवस्वतं यममावाहयामीति क्रमेणाऽऽवाह्य पुरुषसूक्तेन यमाय सोममिति च क्रमेण पोडशोप ाः संपूज्य तत्पूर्वभागे रेखायां दक्षिणायकुशास्तर णान्ते शुन्धतां विष्णुरूपी प्रेत इति दशसु स्थानेषु दक्षिणसंस्थमपो निनीय तत्र मधुघृतालतान.श पिण्डान्सतिलान्काइ पगो . मुकमेत विष्णुदैवतायं ते पिण्ड इति दक्षिणामुखः प्राचीनावीती दक्षिणाग्रेषु कुशेषु पराचीनेन पाणिना सव्यं जान्वाच्य विष्णुरूपं प्रेतं ध्यायन्दद्यात् । ततो गन्धादिभिरभ्यर्च्य प्रवाहणान्तं कृत्वा नद्यादौ क्षिपेत् । तस्यामेव रात्रौ श्वः करिष्यमाणश्राद्ध क्षणः क्रियतामित्येवं पञ्च त्रीने वेत्येवमयुग्मान्ब्राह्मणाऽश्राद्ध.देशेन निमन्त्र्योपोषणं कुर्यात् । श्वोभते मध्याह्ने विष्णुम. भ्यर्च्य प्रतं विष्णुरूपिणमुद्दिश्यकोद्दिष्टविधिना पादप्रक्षालनादितृप्तिम. नान्तं कृत्वा ब्राह्मणसमीर पिण्डपितृयज्ञवदुल्लेखनाचुदकनिनयनान्त
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com