________________
संस्कारपद्धतीस्वाहा हव्यं न ममेति विप्रद्वयहस्तयोरुदकं दत्त्वा वसुसंज्ञकेभ्यो ना० खेभ्य इदमन्नं मो० मेति द्वितीयदेवविप्रद्वयहस्तयोरुदकं दत्त्वा ये देवा. दिवीत्युपतिष्ठते । ततः सत्यं त्व. परिषिच्य पृथिवी ते पा०
म्याक्षितमास मातृपिता० हीनां ना० खानां क्षेष्ठा अमुत्रामुष्मिल्लोके, इति : मातृवर्गीयविषपात्रद्वयस्थमन्ने मन्त्रावत्याऽभिमृश्य, इदं विष्णु० विष्णो हन्य रक्षस्वेति तयोरङ्गुष्ठमनखं मन्त्रात्त्या तत्तदन्ने निवेश्य मातृपि०. होभ्यो नान्दीमखाभ्य इदमन्नं सोपस्करं स्वाहा क.व्यं न ममेति मातृव. गीयविप्रहस्तयोरुदकं दद्यात् । एवमूढेन पितृपावणे मातामहपावणे च । एवमचं निवेद्य कुलदेवतां संपूज्य यन्तु नद य इति पठित्वा नान्दीमुखाः प्रीयन्तामिति वाचयित्वा श्रीयन्तां नान्दीमुखाः पितर इति तैरुक्ते तान मस्कृत्य ब्रह्मार्पणं कृत्वा परिविष्टानेषु सर्पिरासिच्यापोशा(ऽऽपोश)नोद. कदानादि यथासुखं जुपध्वामित्युक्त्वाऽपेक्षितं याचितव्यमिति विप्रप्रार्थनान्तं कुर्यात् । विप्राः परिषेकबलिदानवजै विधिना भुञ्जीयुः । तेषु भुञ्जा नेषु राक्षोनादिमन्त्रानमिश्रावयेत् । भोजनान्ते मधु वाता इत्येतस्य स्थान उपास्मै गायता नरः ५०मधु इति पञ्चः श्रावयेत् । अक्षनमीमहन्तेति च । ततः सत्यसंज्ञका वि० नान्दीमुखा नान्दीश्राद्धं रुचितम् । वसुसंज्ञ० नान्दीमुखा ना० रुचितम् । सुरुचितमिति देवविधाः प्रतिब्रयुः। मातृपितामहीप्रपितामह्यो ना० खा नान्दीश्रा० संपनम् । पितृपि० ना० खा नान्दी० संप० मातामहमा० हाः सप० ना० खा नान्दीश्रा० संपन्नमिति तत्तद्वियं प्रति वदेत् । सुसंपन्न मिति विप्राः प्रतिब्रूयुः । अयमेव तप्तिपश्नः । तत उच्छिष्टभाग्भ्योऽन्नं दीयतामित्यादि विप्राचमनान्तं समानम् । तत उच्छिष्टुं निष्काश्य भूमि संमाज्य पिण्डदानं कुर्यात् । तत्रायं विशेष:-मार्जयन्तां मातरो नादीमु० सोम्यासः । मा. पिता. मह्यो ना० सो० । माज० प्रपितामह्यो ना० सो० । मार्ग पितरो नान्दीमुखा इत्यादिभिर्यथायथं तत्तदेखायां देवतीर्थेनवोदकाञ्जलिनिनयनम् । एतत्ते मात दीमुखेऽयं पिण्डः स्वाहा । एतत्ते पितामहि नान्दीमुखे, इत्यादिभिर्यथायथं तत्तद्रेखास्थवहिषि देवतीनैव पृषदाज्ययवरुद्धतमन्नं मिथयित्वा तेन पिण्डान्दद्यात् । प्रतिपिण्डं तूष्णी द्वितीयपिण्डदानम् । आश्व मातर्नान्दीमुखे, इत्यागृहेनाञ्जनं दद्यात् । अभ्यश्व मात - न्दीमुखे, इत्याचूहेनाभ्यञ्जनम् । एतानि वः पितरो नान्दीमुखा वासा. सीत्येवमदिन दशाम र्गास्तुकां वा छिया छित्वा पिण्डेषु क्षिपति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com