________________
भट्टगोपीनाथदीक्षितविरचितः
यमनियमानां फलान्याह पतञ्जलि:--अहिंसाप्रतिष्ठायां तत्संनिघों वैरत्याग इत्यादिना । यमनियमलक्षणमपि स एवाऽऽहअहिंसासत्यास्यब्रह्मचर्यापरिग्रहा यमाः । शांचसंतोषतपःस्वाध्यायश्वरमाणिधानानि नियमा इति । नित्ये कर्मणि शुद्धिः प्रधानं फलं तूपसजनम् । अत एव भुज्यमानेऽपि फले तदनित्यत्वसातिशयत्वादिदोषदनिरूपो विवेको न प्रतिबध्यते । तदुक्तं वार्तिककृता
नित्येषु शुद्धः प्राधान्याद्भोगोऽप्यप्रतिबन्धकः ।
भोगं भङ्गुरमीक्षन्ते बुद्धिशुद्धयनुरोधतः ।। इति । फलाभिसंधिराहित्येन कर्मकरण एवं ज्ञानं ज्ञाने सत्येवामृतत्वप्राप्ति न्यथा । तथा च श्रुतिः--न कर्मणा न प्रजया धनेन त्यागेनैकेऽ. मृतत्वमानशुरिति । वेदान्तेषु गीतासु चाप्येवमेव प्रतिपादितम् । नित्यनैमित्तिककर्मभ्यामुपात्तदुरितपरिहारोऽपि जायत इत्याहुर्भट्टपादाः
नित्यं नैमित्तिकं कुर्यात्प्रत्यवायभयाद्यतः ।
मोक्षार्थी न प्रपद्यत तत्र काम्ये कदाचन ॥ इति । पापक्षयार्थत्वमपि कर्मणां धर्मेण पापमपनुदतीति श्रुतेः । कर्मणां वेदनेच्छासंपादकत्वं वाजसनेयिनः समामनन्ति–तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेनेति । अनाशकेनेति पदच्छेदः । विहितत्वमात्रबुद्धया क्रियमाणत्वेन कर्मणां संस्कारकत्वमपि। तथा च गौतमः-यस्यैते चत्वारिंशत्संस्कारा अष्टावात्मगुणाश्च स ब्रह्मणः सायुज्यं सलोकतां चाऽऽप्नोतीति । ते च संस्कारास्तेनैवोक्ता:गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनानि चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणीसंयोगः पञ्च महायज्ञा अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्था अग्न्याधानमग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यान्याग्रयणेष्टिर्निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्था अनिष्टोमोऽत्यनिष्टोम उथ्यः षोडशी वाजपेयोऽतिरात्रोऽसोर्याम इति सप्त सोमयज्ञसंस्था अष्टावात्मगुणा दया सर्वभूतेषु शान्तिरन या शौचमनायासो माङ्गल्यमकार्पण्यमस्पृहेति । स्नानं समावर्तनम् । सहधर्मचारिणीसंयोगो विवाहः । पार्वणः पार्वणस्थालीपाकः । श्राद्धं मासिकसंज्ञकम् । अमावास्यायामपर हे मासिक
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com