________________
उपनयनम् ।
अथाग्निकार्यप्रयोगः। सायंसंध्योत्तरमाचम्य प्राणानायम्य देशकालौ संकीर्य श्रीपरमैन श्वरप्रीत्यर्थं सायमग्निकार्य करिष्य इति संकल्प्याग्निं समिध्य प्रज्वाल्य ध्यायेत् ।
अवारन्यायतनसंस्कारपरिस्तरणयोर्विकल्पः । ततो यथा ह तद्व० आयुः, इति सोदकन पाणिनाऽग्निं प्रदक्षिणं परिसमूहेत् । ततोऽदित इत्यादिभिः परिषेकं कृत्वाऽष्टौ पलाशसमिधो गृहीत्वा शुद्धोदकेन प्रोक्ष्य भूः स्वाहाऽनय इ० । भुवः स्वा० वायव० । सुवः स्वा० सूर्याय० । भूर्भुवः सुवः स्वा० प्रजाप०। ॐ एपा तेऽग्ने० महि स्वाहा, अग्नय इ० । ॐ मेधां य इन्द्रो० सौ स्वाहा, इन्द्राय सरस्वत्या अश्विभ्यां घेदं० । ॐ अप्सरामु च या० न्मनः । दैवी० पता५ स्वाहा मेधाया इदं० । ॐ आ मां मेधा० जुषन्ता स्वाहा मेधाया इ० । ततः पूर्ववत्परिसमुह्यादितेऽन्वम स्था इत्येतैरुत्तरपरिषेकं कृत्वोपस्थानं कुर्यात् । ___ * यत्ते अग्ने तेज९ यासम् । यत्ते अमे वर्च । यत्ते अग्ने हर० । मयि मे० ययनिस्ते । मयि? यीन्द्र इ० । मयिक यि सूर्यो० इत्येतैरग्नि मुपतिष्ठते । ततो भस्म धृत्वाऽग्निं संपूज्य श्रद्धां मेधामित्यग्निं संप्रार्थ्य प्रमादादिति विष्णुं संस्मृत्य कर्मेश्वरायार्पयेत् । एवं मातरुक्तरीत्या प्रातःसध्या विधाय प्रातरग्निकार्य कुर्यात् ।
इत्यग्निकार्यम् ।
व्रत उक्त प्रकारेण स्वसंनिहितानां पितृमात्रादीनामुपसंग्रहणमाभिबादनं च कार्यम् ।
अथोपनयनाग्निनाशप्रायश्चित्तम् । तत्राऽऽपूर्विकतन्त्रेण प्रयोगः-आचार्यों देशकालौ संकीयाग्न्यनुसमनप्रायश्चित्तं करिष्य इति संकल्प्योल्लेखनाद्यग्निप्रतिष्ठापनान्तं कृत्वा चत्वारि शङ्गति ध्यायेत् । अत्र विण्नामाऽग्निः। ततोऽग्निं परिस्तीर्य दर्वीमाज्यस्थाली प्रोक्षणीपात्रमुपवेषं संमार्गदर्भानवज्वलनदर्भानाज्यमेकां समिधं चाऽऽसाद्य. पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दी
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com