________________
६४
संस्कारपद्धनौ
धिना प्रत्यङ्मुखो गायत्रीजपं कृत्वा पूर्ववदुत्तरन्यासं कुर्णत् ।
ततः
सायंसंध्याप्रयुक्तेन गायत्री जपनेन च । अध्यष्टशतजप्येन विष्ण्वात्मा प्रीयतां रविः ॥
इति जपं निवेद्य संध्याविसर्जनं विधायोपस्थानं कुर्यात् । इमं मे । तत्त्वा यामि । यच्चिद्धि ते । यत्किचेदं । कितवासो । इत्यादित्यं प्रत्यङ्मुख उपस्थाय या सदा स० क्षत्वों नम इति संध्यामुपस्थाय नमः प्रतीच्यै दिशे याश्च दे० भ्यश्च नम इति प्रतीचीं दिशं तदधिपतिं तद्वासिदेवांश्चोपस्थाय नमः उदीच्यै दिश इत्याद्यैस्तत्तन्मन्त्रैस्तत्तदुपस्थानं कुर्यात् । नमो राङ्गनयमुनयोरित्येतेन मुनीनुपतिष्ठेत । ततः संध्यायै नमः इत्यादि विष्णुस्मरणान्तं कुर्यात् । इति सायंसंध्या ।
अथ प्रातः संध्या ।
पूर्ववदाचमनप्राणायाम कृत्वा प्रातःसंध्यां कुमारी रक्तां रक्तवस्त्रां रक्त साल्यां रक्तगन्धानुलेपनां पुस्तकाक्षक मण्डला जिनकरां हंसवाहनां ब्रह्मरूपिणीं गायत्री ध्यायामीति सूर्याभेदेन ध्यात्वा देशकाल संकीर्तनाद्यबभि ध्यानान्तं कृत्वा सूर्यच मामन्युश्च म ० द्रात्रिया पा० रात्रिस्तद० सूर्ये ज्यो मि स्वाहा इत्युदकं पीत्वाऽऽचम्य प्रणवव्याहृतिमाययाद्यैर्मानयित्वा पापपुरुषमुत्सार्य तिष्ठन्प्राङ्मुखः सूर्याभेदेन गायज्यभिषां संध्यां ध्यायनञ्जलिनाऽर्यं त्रयं जलमध्य एव दद्यात् । तत्र सवित्रे गायत्र्या इदमध्ये न ममेति त्यागः । ततः प्रदक्षिणादि न्यासान्तं पूर्ववत्कुर्यात् । ततः -- प्रातः संध्याप्रयुक्तेन गायत्री जपनेन च । अध्यष्टशतजप्येन ब्रह्मात्मा भीयतां रविः ॥
०.
इति जपं निवेद्य संध्यां विसृज्य मुकुलितकर आदित्यमुपतिष्ठते । मित्रस्य च० मित्रो ज० प्रसमित्र इत्यादित्यमुपस्थाय या सदेति संध्यासुपस्थाय नमः प्राच्यै दिश इत्यादि विष्णुस्मरणान्तं सायंसंध्यावत्कुपाँव |
इति प्रात:संध्या ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com