________________
उपनयनम् ।
गायत्रिया गायत्री छन्दो विश्वामित्र ऋषिः सविता देवताऽग्निर्मुखं ब्रह्मा शिरो विष्णुर्हृदय रुद्रः शिखा पृथिवी० पपनयने विनियोगः, इत्यूष्यादि स्मृत्वा मौनी चापल्यरहितोऽभाषमाणो नासाग्रदृष्टिरुन्नत. गात्र एकाग्रचित्तो देवस्य स्वप्रकाशस्य सवितुः श्रीसूर्यस्य वरेण्यं वरणीयं भर्गस्तेजो धीमहि ध्यायेम यो नो धियोऽस्माकं बुद्धीः प्रचो दयात्स्वरूपे प्रेरयतीत्यर्थ मनस्यनुसंदधपविष्टोत्तरशतमष्टाविंशतिं वा यथाशक्त्यनवानपाठधर्मेण गायत्र्या जपं कुर्यात् । जपसमाप्तौपुनः षडङ्गन्यासान्कुर्यात् ।
८३
मध्यसंध्याप्रयुक्तेन गायचीजपनेन च । अध्यष्टशतजप्येन रुद्रात्मा प्रीयतां रविः ||
इति जपं निवेदयेत् । ततः सकृदाचम्य प्राणानायम्य ॐ उद्वयं तम० उदुत्यं जा० चित्रं देवाना० तच्चक्षु० य उदगा० हसः शु० एस्थेतैरूर्ध्वबाहुरादित्यमुपतिष्ठते । उत्तमे शिखरे ह्यलोकम् । घृणिः० रोमिति संध्यां विसर्जयेत् । अन्तवारति० रोम् । इत्यात्मानमुपतिष्ठते ।
o
ततः संध्यायै नमो गुरुभ्यो० मातापितृभ्यां० इत्यभिवाद्य सकृदेव पूर्ववदाचम्य प्राणानायम्य विष्णुं संस्मरेत् ।
इति मध्याह्नसंध्या ।
अथ सायंसंध्या
पूर्ववदाचमनप्राणायामों कृत्वा सायंसंध्यां वृद्धां कृष्णां कृष्णत्रत्रां कृष्णगन्धानुलेपनां शङ्खचक्रमदापचधरां मरुडवाहनां विष्णुरूपिणीं सरस्वती ध्यायामीति सूर्याभेदेन ध्यात्वा देशकाल संकीर्तनाद्यवभिध्यानान्तं कृत्वा अग्निश्च मा० ताम् । यदहा पा० श्रा । अह० नौ सत्ये ज्यो० मि स्वाहा इत्युदकं पीत्वाऽऽचम्य पुनः प्रणवव्याहृतिगाययाद्यैमर्जियित्वा पाप्मानमुत्सायं प्रत्यङ्मुख उपविश्यैव सूर्याभेदेन सरस्वत्यभिधां संध्यां ध्यायन्नत्रयं भूमावेव पूर्ववदद्यात् ।
1.
तत्र संवित्रे सरस्वत्या इदमर्घ्यं न ममेत्यर्घ्यदाने विशेषः । ततः पूर्ववत्प्रदक्षिणीकृत्याऽऽचमनप्राणायामौ कृत्वा अपक्रामन्त्वित्यादिवि
+ प्रणवादिसमस्तव्याहृतिपूर्वक संततां गायत्रीीमित्यर्थः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com