________________
८२
संस्कारपद्धतौहिष्ठा म० च नः, इति कुशोदकर्मध्यमानामिकाङ्गुष्ठैर्ऋगन्तेऽर्धर्चान्ते प्रादान्ते वा मार्जनं कुर्यात् ।
तत आपो वा इद ५० राप ओमिति अपोऽभिध्यायेत् । तत आपः 'पुनन्तु पृ० ग्रह स्वाहा । इत्युदकं पिवति । ततो द्विराचम्य पुनर्मार्जनं कुर्यात् । तत्र मन्त्रा:
ॐ दधिक्राणो अ० पत् । आपो हि ष्ठा म० च नः । हिरण्यवर्णाः शु० निधत्त । पवमानः सुव० पुनातु । द्रुपदादिवे. मैनसः । ततो गोकर्णवत्कृते दक्षिणे हस्ते जलमादाय तत्र श्वासं त्यजन्नासिकाग्रे पापपुरुषं स्मरन्द्रुपदादिवे० तु मैनस इत्यनेन पापपुरुषमुत्सार्य तजल. मनवलोकयन्स्वस्य वामभागे भूमावेव क्षिपेत् । ।
तत उत्थाय सूर्याभिमुख आदित्याभेदेन संध्यामभिध्यायन्हस्ताभ्यां जलमादाय ॐ भू० सुत्रः ॐ तत्सवितुर्व० दयादिति तज्जलमभिमन्य दक्षिणनासापुटेन तत्राऽऽदित्यमण्डलस्थं तेजः समागतं विभाव्य समस्तव्याहृतिसहितां गायत्री संततामुक्त्वा सवित्रे सावित्र्या इदमयं न ममेति मूर्याभिमुख ऊर्य जलमञ्जलिनोत्क्षिपञ्जलेऽध्य दद्यात् । तत ओमापो ज्यो० सुवरोमिति तत्तेजो वामनासापुटेनाऽऽकृष्य स्वस्थान आगतं विभावयेत् । एवं पुनर्नलमादाय द्विवारमध्य दत्त्वाऽऽत्मानं प्रदक्षिणीकुर्वत्रसावादित्यो ब्रह्मेत्यात्मानं परिषिच्याऽऽसीनोऽप उपस्पृ. शेत् ।
ततो द्विराचम्य प्राणानायम्यापः स्पृष्ट्वा ॐ अपक्रामन्तु भूता० समारभ इति भूतान्युत्सार्य दमरुदकेनाऽऽसनदेशं प्रोक्ष्य तत्र दर्भाघासनमास्तीर्थ ॐ भू० पृथ्वि त्वया धृता लो० त्वं च० चाऽऽसनमित्यासन उपविश्य पूर्ववत्प्राणायामत्रयं कृत्वा ॐ भू० मुकः, इत्यामानमभ्युक्षेत् ।
तत्सवितुर्हदयाय नमः, हृदथे । वरेण्यं शिरसे स्वाहा, शिरसि । भर्गो देवस्य शिखायै वषट् , शिखायाम् । धीमहि कवचाय हुम् , उरास । धियो यो नः नेत्रत्रयाय वौषट् , नेत्रभूपध्येषु । प्रचोदयात् अखायफट्, करतलारफोटने नास्त्रं प्राच्यादिः शदिक्षु । अयं च न्यासः कृताकृत्तः । आयातु वरदा देवी अ० श्रियमावाइयापि, इत्येतैनारामा
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com