________________
उपनयनम्। तत आचार्थेणाऽऽयुष्मान्भवामुकशर्मा ३ इति प्लुतान्त्यस्वरोच्चारणेनोपांशु प्रयुक्ताशीर्वाद आसीनो विनयावनतो भूत्वा सर्ववेदारम्भार्थवेन सावित्र्युपदेश वाञ्छन्नध्येषणारूपं मन्त्रद्वयमेकश्रुत्या पठेत् । अधीहि भो इत्युक्त्वा सावित्री भो अनुब्रूहीति । तत्ते उत्तानीकृत्तवामपा. ज्यङ्गुष्ठागुलीन्यङ्मुखीकृतदक्षिणपाण्यङ्गुष्ठाझलीभिदृढसंयोगिनी कृत्वा दक्षिणाके निक्षिप्याऽऽसीत । तत आचार्य:- ॐ गणानां त्वा गण. सादनम् । कुमारमाभिमन्त्रयते । ततस्तमञ्जलिं स्वपाणिभ्यामादाय भू. स्तत्सवितुर्वरेण्यम् । भुवो भर्गो देवस्य धीमहि । सुवर्धियो यो नः प्रचोदयात् । भूर्भुवस्तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । सुवर्षियो० थात् । भूर्भुवः सुवस्तत्स०ण्यं भ० महि । धियो० यात् । सावित्रीमेवप्रकारेण पच्छोऽर्धशोऽनवानमिति प्राङ्मुखं कुमारं वाचयति । तैत्तिरीयाणां गायच्यारम्भेणैव ऋग्यजुःसामात्मकवेदत्रयाध्ययनाधिकारी भवति । ततः कर्माङ्गन्देवत्ताप्रीत्यर्थ गन्धताम्बूलादिभिर्ब्राह्मणपूननं तेभ्यो भूयसीदक्षिणादानं च कृत्वाऽने तेजस्विमित्यादिभिमन्त्रैराशिषो ग्राह्याः । ततः कर्माङ्गदेवताभीत्यर्थ शतद्वयं पश्चाशद्वाऽत्यशक्ती दश वा ब्राह्मणामोजयित्वा तेभ्यो दक्षिणां दद्यात् । तता प्रमादादिति कर्मसाद्गुण्याय विष्णुं स्मरेत् ।
__अथ मध्याह्नसंध्या। ततः कालप्राप्तां मध्याह्नसंध्यां कुर्यात् ।
तस्याः प्रयोगः-शंची देशे दर्भानास्तीय तूष्णीमेव तेषु प्राङ्मुख उपविश्य कुशपाणिस्तूष्णी त्रिराचम्य द्विरोष्ठौ परिमृज्य सकृदुपस्पृश्य सव्यं पाणि पादौ प्रोक्ष्य शिरचक्षुषी नासिके श्रोत्रे हृदयमालभ्य प्रत्यालम्भमप उपस्पृशेदित्येवं द्विवारमाचम्य
ॐ भूः ॐ भुवः ॐ सुवः ॐ तत्स० भूर्भुवः सुवरोमिति ब्रह्मविष्णुशि. पान्क्रमेण ध्यायन्पूरककुम्भकरेचकक्रमेण त्रिरभ्यसेत् । इति प्राणायामत्रयं कृत्वा संध्यां ध्यायेत् । मध्याह्नसंध्यां युवति श्वेतां श्वेतवस्त्रां श्वेत. गन्धानुलेपनां त्रिनेत्रां वरशूलपरश्वभयधारिणी वृषवाहनां रुद्ररूपिणी सावित्री थ्यायामीति सूर्याभेदेन ध्यात्वा देशकालो संकीयं श्रीपरमेपरमीत्यर्थ मध्याह्नसंध्योपास्ति करिष्य इति संकरणं कृत्वा ॐ आपो
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com