SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ८. संस्कारपदसौब्रूयात् । परिदेहीति कुमारः । आचार्यः ॐ सूर्यप ते पुत्रस्तं ते परिद. दामि । इनि मोय कुमारं परिददाति । ततो ब्रह्मचाचार्यो वा ॐ तच्चक्षुर्दैव० दृशे । इति सूर्यमुंपति- आचार्यः ॐ अनिष्ट आयु: प्रतरां कृणोत्वनिटे पुष्टिं पतरां दधाविन्दो मरुद्भिरिह ते दधात्वादित्यस्ते वमुभिरादधातु । कुमाराय पूर्णसादितमूर्वाग्रं दण्डं प्रदाय भिक्षाचर्य चरेति माह । ततो ब्रह्मचारी ओमित्युक्त्वा प्रथमं मातरं भिक्षेत । भवति मिक्षां देहीति । ततो मित्र. फुलेषु । पुरुषस्य भवान्भिक्षां ददात्विति वदेत् । तद्भिक्षां द्रव्यमाहत्य भैक्षमिदं भो इत्याचार्याय निवेदयेत् । आचास्तित्मक्षमिति प्रतिगृ. हाति । तत: ॐ यस्य ते प्रथमवास्य हरामस्तं त्वा विश्व आन्तु देगः। संवा भ्रातरः सहदो वर्धमानमन जायन्नां बहवः सुजातम् ॥ कुमारस्य पूनिहितं वासो गृह । तनः पूर्वोक्तरीत्या प्रिवृदबहोम कृत्वा व्यव्रतं कुमारायोपदिशेत् । क्षुधिकारलवणमापमुद्गादिधान्य. मधुर्मासाशनं मञ्चकायुपरिशयनं सन्मान जला मृन्मयपात्रे कांस्य. पात्रे च भोजनं शूद्रायोच्छिरदानं दिवाशयनं च न कार्यम् । उमी. कालो भिक्षाचर्यमुदकुम्भाहरणं सायपुपक्रम्य इत्यहमनी कालो प्रत्य सायमेव वाऽमिका कर्तव्यमिति । ब्रह्मवारी बादामेत्युक्त्वाऽग्ने व्रतपत इत्यादिभिर्देवतोपस्थानं कृत्वा अहवां स्त्री कुर्वन् । तन आचार्यों यथाचारं गायत्रीपूननं विधाय गायच्युपदेशार्थमपरे। गानिमासादितं कूचेमुदगग्रं निधाय राष्ट्रभृदस्याचार्यासन्दी मा त्वघोपम् ।। तस्मिन्प्राङ्मुख उपविशेत् । ततो ब्रह्मचारी तूष्णीमादित्याय नमः स्काराञ्जलिं कृताऽऽचार्यस्य दक्षिणं पादं सव्यान्वारब्धेन दक्षिणेन हस्तेनाधस्तादुपरिष्टाचावमृश्य पाणी व्यत्यस्य ताभ्यां सकुन(क्षि)को तस्य पादौ धारयेत् । इदमासंग्रहणम् । अत्राऽऽचार्येण गुप्तं नाम कुमारायोपांशु कथनीयम् । कुमारसोनोपांशूचारितेन नाम्नाऽऽचार्यमधिवा. दयेत् । एतन्नामाविज्ञाने तु व्यावह रिकेश नाम्नोपावाभिवादयेत् । सत्राभिवादनप्रकार इत्यम् -दक्षिा वाई सन्यान्यारब्धं श्रोत्रसनं प्रसा. र्यामुकनवरान्वितामुकगोत्रोत्पनोऽमुकशर्माऽहं भो अभिवादय इत्युपांपू. बारयधिरोवनतिपूर्वकं तिन्नाचार्य नमस्कुर्यात् । इदमभिवादनम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034602
Book TitleSanskar Paddhati
Original Sutra AuthorN/A
AuthorBhaskar Shastri, Sudev Shastri
PublisherVinayak Ganesh Apte
Publication Year1924
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy