________________
उपनयनम् । इति कुमारस्य मुखं स्वमुखेन सह संनिधाय जपनि । कपकादिदेवेभ्यस्त्वां परिदद इति कुमारं ब्रमात् । परिदेहीति कुमारः। तत आचार्य:
कष काय त्वा परिवदाम्यन्तकाय त्या परिदाम्प घोराय त्वा परि. ददामि गदाय त्वा परिददामि यमाय त्वा परिददामि मखाय त्वा परिददामि वशिन्यै त्वा परिददामि पृथिव्यै त्वा सवैश्वानराय परिद. दाम्यद्भ्यस्त्वा परिददाम्योपधीभ्यस्त्वा परिददामि वनस्पतिभ्यस्त्वा परिददामि द्यावापृथिवीभ्यां त्वा परिददामि सुभूताय त्वा परिददामि ब्रह्मवर्चसाय त्वा परिददामि विश्वभ्यस्त्वा देवेभ्यः परिददामि सर्वे. भ्यस्त्वा भूतेभ्यः परिददामि सर्वाभ्यस्त्वा देवताभ्यः परिददामि ।
इति कुमारं कषकादिभ्यः परिददाति । परिदानानन्तरं कुमारेणाऽs. सादितसप्तपलाशसमिधा घृतेनाभ्यञ्जनं कारथित्वोपनयनामावभ्याध्यापयति मन्त्रान्वाचयति च।
कुमार:-ॐ अग्नये समिधमाहा बृहते जातवेदसे । यथा स्वमग्न समिधा समिध्यस एवं मां मेधया प्रज्ञया प्रजया पशुभिब्रह्मवर्चसेनानाचेन समेधय स्वाहा।
एकां समिधं घृतेनाभ्यक्तामभ्यादधाति । अग्नय इदमिति त्यागः । तयैव द्वे समिधौ द्वितीयेऽभ्याधाने । तत्रानये समिधावाहार्पमित्यूहः । तृतीयेऽभ्याघानेऽवशिष्ट श्वासः समिधः । तत्राग्नये समिध आहापंमि. त्यूहः । त्यागस्तु पूर्ववदेवोभयत्रापि । ततः शुखमहरणादि संस्थाजान्तं कर्म समाप्य न गायन रोदेन नृत्यदर्शी भवेन्मधुमांसाशनादि वर्जयेदित्यादीनि व्रतानि कुमारायोपदिशति ।।
ततः- ॐ अग्ने बताते व्रतं च० ध्यताम् । अग्निमुपतिष्ठते । ॐ पायो व्रतपते. वायुम् । आदित्य व्रतपने० आदित्यम् । व्रतानां व्रत. पते. व्रतपतिम् । अत्र गुरवे वरं ददाति । गुरो वरं ते ददामि । गुरुर. वाऽऽचार्यः । पितुराचार्यत्वे तु कुमारेणान्यस्मात्प्रतिग्रहेणाऽऽनीता गौरार्थे देया । गोरभावे निष्क्रयीभूतं द्रव्यं देयम् । आचार्यस्तूष्णीं वरं प्रति गृहाति । देवस्य त्वति समन्त्रकमिति केचित् । ततः ॐ उदा. युषा० अनु । कुमारं वाचयनुत्थापयति । सूर्याय स्वां परिदद इति
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com