________________
संस्कारपद्धनौ
अथाङ्कुरारोपणप्रयोगः। एतच्चान्नप्राशनादिविवाहान्नापत्यसंस्कारेवन्येषु च नुतनागारप्रवेशादिशुभकर्मयु कर्मारम्भदिनत्यूर्व रात्री कल्याणसंज्ञके प्रथममुहूर्ते कर्तव्यम् । अतित्वरायां सद्यो दिव । अथ प्रयोगः-कर्ताऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्यामुकर्मसाफल्यनिरन्तरशुभता. सिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ । अङ्कुरारोपणकर्मणः पुण्याहं भवन्तो ब्रुवन्तु । अङ्गु रोपणकर्मणः स्वस्ति भव० । अङ्कुरारोपणकर्मण ऋद्धि० । इति त्रिस्त्रिर्विप्रान्वाचयेत् । ॐ पुण्याहम् । ॐ स्वस्ति । ॐ ऋध्यतामिति विप्रास्त्रिस्त्रिः प्रतिब्रूयुः । ततः कर्ता ब्रह्मादयः प्रीयन्ता. मिति पात्र जलं क्षिप्त्वा शुचौ दशे गोचर्म रिमितं चतुरश्रं स्थण्डिलं गोमयेन विधाय रङ्गवल्लयादिभिरलंकृत्य श्वेताक्षतान्संप्रकीर्याद्भिर-: भ्युक्ष्य सुवर्णादिनिर्मिता अभावे मन्मयीर्वा पञ्च पालिका( पात्रविशेषः )स्तत्र संस्थापयेत् । ततो वल्मीकमृदं हृदमृदं शुष्कगोमयचूर्ण चैकीकृत्य मध्यमायां पालिकायां प्रक्षिप्य प्रागादिषु क्रमेण प्रक्षिपेत् । ततस्तासामधाभागषु दूर्वाङराश्वत्थशिरीषविल्वपत्राणि प्रक्षिप्य श्वेतसूत्रेण पालिका आवेष्टय तानु क्रमण देवता आवाहयेत् ।
ॐ भूर्ब्रह्माणमावाहयामि । ॐ भुवश्चतुर्मुखं ब्रह्माणमा० । ॐ सुवः प्रजापति ब्रह्माणमा० । ॐ भूर्भवः सुवर्हिरण्यगर्भ ब्रह्माणमा० मि । इति मध्यमाया पालिकायां ब्रह्माणमावाह्य । ॐ भूर्वजिगमा० । ॐ भुवः शचीपतिमा० । ॐ सुवरिन्द्रमा० । ॐ भूर्भुवः सुवः शतक्रतुमा० मि । इति पूर्वस्यां पालिकायां वज्रिणम् । ॐ भूर्यममा० । ॐ भुवो वैवस्वतमा० । ॐ सुवः पितृपतिमा० । ॐ भूर्भुवः मुत्रः प्रेतपतिमा० मि । इति दक्षिणस्यां पालिकायां यमम् । ॐ भूर्वरुणमा० । ॐ भुवः प्रचेतसमा० । ॐ सुवः सुरूापणमा० । ॐ भूर्भुवः मुंवरपांपतिमा० मि। इति पश्चिमायां पालिकायां वरुणम् । ॐ भूः शशिनमा० । ॐ भुव इन्दुमा०। ॐ सुवनिशाकरमा० । ॐ भूर्भुवः सुवः सोममा० मि। इत्युत्तरस्यां पालिकायां सोमम् । ततस्तत्तन्मन्बेर्नाममन्त्रैर्वा पूजयेत् । ॐ आपो हि ष्ठा म० ३ । हिरण्यवर्णाः शुच० ४ । पवमानः सुवर्जनः पवित्रण विचर्षणिः० मोर्जयन्त्या पुनातु । इत्येतेः सन्तेि ब्रह्मादीसं. स्नापयेत् । पुष्पाञ्जलिसमर्पणान्ते
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com