________________
अग्निमुखप्रयोगः। दिशां पतीन्नमस्यामि सर्वकामफलप्रदान् । ___ कुर्वन्तु सफलं कर्म कुर्वन्तु सततं शुभम् ।। इति पालिकानां पश्चात्तिष्ठन्प्राङ्मुख उपति तेति पूजन विशेषः । तत उपविश्य ब्राहियवतिलमुद्गसर्पपानिमश्रीकृत्य क्षीरेण प्रक्षाल्य मध्यमपालिकादिक्रमेण निवपति । ॐ ब्रह्मजज्ञानं प्र०विवः । हिरण्यगर्भः समवर्त० विधेम । इति द्वाभ्यां मध्यमपालिकायां निवपति । ॐ यत इन्द्र० जहि । स्वस्तिदा विश० अभयंकरः । इति द्वाभ्यां पूर्वस्यां पालिकायां नि० । ॐ योऽस्य कौठयज० पृथिवी दृढा । इति द्वाभ्यां दक्षिणस्यां पालिकायां नि० । ॐ इमं मे व० प्रमोपीः । इति द्वाभ्यां पश्चिमायां पालिकायां नि० । ॐ सोमो धेनु५० शदस्मै । अषाढं युत्सु० मसोम । इति द्वाभ्यामुत्तरस्यां पालिकायां निवपति । ब्रीह्यादीनां सर्वषामलाभ एकमेव द्रव्यं पालिकासु निवपेत् । ततो यथाक्रमं शुद्धाभिः सिकताभिः पालिकाः प्रच्छाद्य पश्चगव्येन संप्रोक्ष्य | ओमिति महता पात्रेणापिधाय कर्मसमाप्तिपर्यन्तं सुरक्षितं कुर्यात् ।
समासे कर्मणि देवताः संपूज्य पूर्वोत्तरों भूब्रह्माणमित्याधैमन्त्रैरुद्वा. सयामीत्यूहितैर्यथाक्रमं देवता उद्वास्य कर्मेश्वरार्पणं कुर्यात् । इदं च गर्भाधानादिनामकर्मान्तसंस्कारेषु न कर्तव्यम् । निषेधात् ।
इति बौधायनमूत्रानुसारेणामुरारोपणप्रयोगः ।
__ अथानिमुखप्रयोगः । फर्ताऽऽचम्य प्राणानायम्य पञ्चप्रस्थसिकतामिः शर्करास्थ्यादिवर्जिताभिः शुक्लाभिरना भिोमानुसारेण हस्तमात्रं बाहमात्रमधिकं वा समचतुरश्रं प्राक्मवणं प्रागुदपवणं समं वा स्थण्डिलं विधायाक्षतरङ्ग.. वल्लयादिभिः परितोऽलंकृत्य गोमयेनोपलिप ताम्रशकलयुतमेकं पर्ण कुशादि गृहीत्वा तेन स्थण्डिलमध्यप्रदेशे तिस्रः प्राचीरुदगपवर्गास्तथैव तिस्रचोदीचीः प्रागपवर्गा रेखा लिखित्वा कृत्स्नं स्थण्डिलं न्युजेन विरलमुष्टिना जलेन सिञ्चति । तदेवावोक्षणम् । ततोऽन्याद्यन्यतमेन खनित्रेण सकृद्धत्यावोक्षति । ततस्तैजसादिपात्रयुग्मेन(ण) संपुटीकृत्य सुवासिन्या श्रोत्रियागारादभावे स्वगृहाद्वा प्रदीप्तबहङ्गारमयं निधूममनिमाहृतं स्थण्डिलादानेयांनिधाय भभुवःसुवः, इत्यात्माभिमुखमुल्लिखितदेशे तत्तत्कर्मप्रयुक्तनामोच्चारणपूर्वकमान प्रतिष्ठापयामीति प्रतिष्ठापयेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com