________________
संस्कारपद्धतीततः प्रोक्षिनेन्धनानि प्रक्षिप्य वेणुधमन्या प्रबोध्योत्थाय । * जुष्टो दमूना - रणे । इमं० भोजनानि । इत्यग्निमुपस्था घोपविश्य । ॐ चत्वारि शृङ्गा० आविवश । सप्तहस्तश्तुःश० तारं व्यजनं वामघृतपात्रं च धारयन् । आत्मा०पो हुनाशनः । इति ायेत् । यत्राग्निमुपसमाधायेति सूत्रकृद्वदति तत्रोद्धननादिना संस्कृते देशेऽग्निमाहृत्य स्थापयित्वा होमः कार्यः । यत्र न बदति तत्र स्वस्थानेऽवस्थिते परिस्तरणादिविधिनैव कार्यः।
अथाऽऽचारप्राप्तमन्वाधानम् । तद्यथा-स्थल सभित्र यमादाय श्रद्ध एहि सत्येन त्वाऽऽह्वयामीति त्रिरुक्त्वा, याः पुरस्तान्प्र० श्रद्धां यज्ञ. मारभे । आकृत्ये त्वा० निविष्टमिति पठित्वा हृदयालम्भमुदकस्पर्श प्राणायामं च विधायामुकहोमे या यक्ष्यमाणा देवतास्ताः सर्वाः परि• ग्रहीष्यामि जातवेदसमाग्नमिधमेन यक्ष्ये । आघारहोभे--प्रजापति मनुमिन्द्रं चैकैकयाऽऽज्याहत्या यक्ष्ये । आज्यभागहोमे-अग्निं सोमं चैकैक. याऽऽज्याहुत्या यक्ष्ये । सामान्यप्रधानहोमे--जातवेदसमानं सराधनों सराधनी देवी प्रसाधनी देवीमान वायुं सूर्य प्रजापति चैकैकयाऽऽज्याहुत्या यक्ष्ये, इत्युक्त्वा यथोक्ताः प्रधानदेवता उल्ख्यिामुकद्रव्येण यक्ष्ये, इति वदेत् । अङ्ग होमे-अयासमानं प्रजापतिं चैकैकयाऽऽज्याहुत्या यक्ष्ये । जयहोमे चित्तं चित्तिमाकूतमाकृति विज्ञातं विज्ञानं मनः शकरीदर्श पूर्णमासं वृहद्रथंतरं प्रजापति चैकैकयाऽऽज्याहुत्या यक्ष्ये । अभ्यातानहोमेअभि भनानामधिपतिम् । इन्द्रं ज्येष्ठानामधिपतिम् । यमं पृथिव्या अधिप. तिम् । वायुमन्तरिक्षस्याधिपतिम् । सूर्य दियोऽधिपतिम् । चन्द्रमसं नक्षत्राणामधिपतिम् । बृहस्पतिं ब्रह्मगोऽधिपतिम् . मित्रं सत्यानामधि. पतिम् । वरुणमपामधिपतिम् । समुद्रं स्रोत्यानामधिपतिम् । अन्न साम्रा. ज्यानामधिपति । सोममोषधीनामधिपतिम् । सवितारं प्रसवानामधिपतिम् । रुद्रं पशूनामधिपतिम् । उदकस्पर्शः । त्वष्टारं रूपाणामधिपतिम् । विष्णुं पतानामधिपतिम् । .रुतो गणानामधिपती कैकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा पापीनावीनी । पितन्पिनामहान्परानवसंस्ततांस्ततामहानेकयाऽऽज्या हुत्या यक्ष्य इत्युक्त्वा यज्ञोपवीत्यप उपस्पृशेत् । उपस्थानपक्षे पितृन्पितामहानित्येतस्य वाक्यस्य नोल्लेखः । राष्ट्रभूदुपहोमे-- ऋतासाहमृतधामानमनिं गन्धर्वम् । ओषधीरप्सरस ऊर्जः । सरहितं विश्वसामानं सूर्य गन्धर्वम् : मरीचीरप्सरम आयः । मुषम्नं सूर्यरश्मि चन्द्र
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com