________________
उपोद्धातः। सदाचाररता ये च तदुक्तं यत्नतश्चरेत् ।। इति । अनुपादेयवचना उक्ता हेमाद्रौ स्कान्दे--
वेदाधिगमहीना ये शौचाचारविवर्जिताः । नास्तिकाः पण्डितमन्यास्तेपां वाक्यं विवर्जयेत् ।। येषां विश्वेश्वरे विष्णों शिव भक्तिर्न विद्यते ।
न तेषां वचनं ग्राह्य धर्मनिर्णयसिद्धये ।। इति । पामेऽपि
वाचं व्याकुर्वते नैव मीमांसन्ते न चाध्वरम् ।
शुष्कतर्करता ये वै तेषां वाक्यं विवर्जयेत् ।। इति । कालिकापुराणेऽपि
वेदे च वेदनायां च कर्मण्यपि च वैदिके।
श्रद्धा नास्ति च येषां वै तेषां वाक्यं विवर्जयेत् ॥ इति । वेदना वेदार्थज्ञानम् । याज्ञवल्क्यः
श्रुतिः रमृतिः सदाचारः स्वस्य च प्रियमात्मनः ।
सम्यक्संकल्पजः कामो धर्ममूलमिदं स्मृतम् ।। इति । मया भोजनव्यतिरेकेण जलं नैव पेयमित्येवमादिः कश्चन सम्यक्सं. कल्पजः सम्यनिश्चयो नियमोऽपि धर्ममूलं भवति विध्यभावेऽपीत्यर्थः । धर्मसूत्रे__ दृष्टो धर्मव्यतिक्रमः साहसं च पूर्वेषां तेषां तेजोविशेषेण प्रत्यवायो न विद्यते तदन्वीक्ष्य प्रयुञ्जानः सीदत्यवर इति ।
याज्ञवल्क्यः
कर्मणा मनसा वाचा यत्नाद्धर्म समाचरेत् ।
अस्वयं लोकविद्विष्टं धर्ममप्याचरेन तु ॥ इति । स्मृन्यन्तरे
अनुष्ठितं तु यद्देवैर्मुनिभिर्यदनुष्ठितम् । नानुष्ठेयं मनुष्यैस्तु तदुक्तं कर्म चाऽऽचरेत् ।। इात ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com