________________
समावर्तनम् । अथापरेणाग्निं प्राङ्मुख उपविश्याऽऽसादितं सुवर्णाभिच्छादितं मणि मासादिते कुण्डले चाऽऽदाय दर्भेण प्रवध्याग्नौ धारयन्
ॐ आयुष्यं वर्चस्य ५ रायस्पोषमोद्भिदम् । इद हिरण्यमायुषे जैत्रायाऽऽविशतां मा५ स्वाहा ।।
ॐ उच्चैर्वाजि पृतनासाह५ सभासाहं धनंजयम् । सर्वाः समग्रा ऋद्धयों हिरण्येऽस्मिन्समाभताः स्वाह्यः ।।
ॐ शुनमह हिरण्यस्य पितुरिच नाभाग्रीशम् । तं मा हिरण्यं वर्चसं करोतु पुरुषु प्रियं ब्रह्मवर्चसिनं मा करोतु स्वाहा ।। ॐ प्रियं मा कुरु देवेषु प्रियं मा ब्रह्मणि कुरु । प्रियं विश्येषु शूद्रेषु प्रियं मा कुरु राजसु स्वाहा ।। ॐ इयमोषधे त्रायमाणा सहमाना सरस्वती । सा मा हिरण्यवर्चसं करोतु पुरुषु प्रियं
ब्रह्मवर्चसिनं मा करोतु स्वाहा ।। इति पूर्वावशेषितेनाऽऽज्येन दा पञ्चभिर्मन्त्रैस्तदुपर्यभिजुहोति । हिरण्यायेदमिति त्यागः। तत एतरेव पञ्चभिर्मन्त्रैः स्वाहाकाररहितः सर्वान्ते मणिकुण्डले च सहैव त्रिः प्रदक्षिणमुदपात्रे सम्यक्प्रक्षालयति । सकृन्मन्नस्तूिष्णीम् ।
ॐ विराजं च स्वराज चाभिष्टीर्या च नो गृहे ।
लक्ष्मी राष्ट्रस्य या मुखे तया मा समृनामसि ।। दक्षिणे करें दक्षिणं कुण्डलं प्रतिमुश्चति ।
ॐ ऋतुभिष्ट्वाऽऽवैिरायुपे वर्चसे संवत्सरस्य धायसा तेन सनन· : गृह्णासि ।
दक्षिणकर्णस्थं कुण्डलं यथा न पतति तथाऽपिदधाति ।
ॐ विराजं च स्व० सृजामसि । वामे कर्ण उत्तरं कुण्डलं प्रनिमुश्चति ।
ॐ ऋतुभिष्ट्वाऽऽतवै० । सव्यकर्णस्थं कुण्डलं पूर्ववदपिदधाति । अत्र काण्डानुसमय एव ।
ॐ इयमोषधे त्रायमाणा सहमाना सरस्वती ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com