________________
१५४
संस्कारपद्धतौ—
'अथ कुशाद्याहरणादिविधिः ।
कुशाः काशा यवा दूर्वा उशीरास्तु सकुन्दकाः । गोधूमा व्रीहयो माँजा दश दर्भाः सवलत्रजाः || नभोमासस्य दर्शे तु शचिर्दर्भान्समा हरेवं । अयातयामास्तें दर्भा नियोज्याः स्युः पुनः पुनः ॥ मासे नमस्यमावास्या तस्यां दर्भेच्चयो मतः ॥ इति च ।
अथ कुशच्छेदनमन्त्रः-
शुचौ देशे शुचिर्भूत्वा स्थित्वा पूर्वोत्तरामुखः । ओंकारेण तु मन्त्रेण कुशान्स्पृष्ट्वा द्विजोत्तमः ॥ विरिञ्चिना सहोत्पन्न परमेष्ठिनिसर्गज I मुद सर्वाणि पापानि कुश स्वस्तिकरो भव || इमं मन्त्रं समुच्चार्य ततः पूर्वोत्तरामुखः । हुंफट्कारेण दर्भास्तु सकृच्छित्त्वा समुद्धरेत् ॥ इति । अमूला देवकार्येषु प्रयोज्यास्तु जपादिषु । सप्तपत्राः कुशाः शस्ता दैवे पित्र्ये च कर्मणि ॥ अनन्तर्गर्भिणौ साम्रौ यदि ताभ्यां पवित्रकम् । चतुर्भिश्चाभिचारे स्यात्रिभिरेवेति केचन । सपवित्रः सदर्भों वा कर्माङ्गाचमनं चरेत् । नोच्छिष्टं तद्भवेत्तस्य भुवस्वोच्छिष्टं तु वर्जयेत् ॥ यैः कृतः पिण्डनिर्वाणः श्राद्धं वा पितृतर्पणम् । विण्मूत्रादिषु ये दर्भास्तेषां त्यागोऽभिधीयते ।। नीवमध्ये स्थितास्त्याज्या यज्ञभूमौ स्थितास्तथा । न ब्रह्मग्रन्थिनाऽऽचामेन्न दूर्वाभिः कदाचन ॥ स्नाने दाने तथा होमे स्वाध्याये पितृतर्पणे । सपवित्रौ सदर्भों वा करौ कुर्वीत नान्यथा ॥ अथ पवित्रलक्षणम् -
अनन्तर्गमितं साग्रं कौशं द्विदलमेव च । प्रादेशमात्रं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com