________________
कुशाद्याहरणादिविधिः।
१५५ द्वयगुलं मूलतः कुर्याद्ग्रन्थिरेकाङ्गुलस्तथा ।
चतुरगुलमग्रं स्यात्पवित्रस्य च लक्षणम् ।। पवित्रे दर्भसंख्या
चतुर्भिर्दर्भपिजूलैाभ्यां वाऽथ पवित्रकम् । देवे कर्मणि कर्तव्यं पिये तरिभिरीरितम् ।। दर्भाभावे स्वर्णरूप्यताम्ररत्नैः क्रिया सदा ।। इति । अथ कुशविधिः--
समित्पुष्पकुशादीनि ब्राह्मणः स्वयमाहरेत् ।
शूद्रानीतैः क्रयक्रीतैः कर्म कुर्वम्पतत्यघः ॥ आदिशब्देन दूर्वादि । लक्षपुष्पार्चनादौ तु क्रयक्रीतनिषेधो न ।
लक्षपुष्पार्चनादौ तु क्रयक्रीतमपीष्यते । इत्युक्तः । अत्राप्यादिशब्देन दूर्वादि ।
अहन्यहानि कर्मार्थ कुशच्छेदः प्रशस्यते ।। कुंशा धृता ये पूर्वत्र योग्याः स्युनोंत्तरत्र ते ॥ कुशान्काशांश्च पुष्पाणि गवार्थ च तृणादिकम् । निषिद्धे चापि गृह्णीयादमावास्याहनि द्विजः॥ मासि मास्यांहता दर्भास्तत्तन्मास्येव चोदिताः ॥ इति ।
इति कुशाचाहरणादिविधिः॥
इति श्रीमदभ्यंकरोपाभिधेयकाशीनाथसूरिसूनुंभास्करसूरिकृता वीक्षितकृतसंस्काररत्नग्रन्थमूलिका लध्वी प्राथमिक
संस्कारपद्धतिः समाप्ता ।
emes
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com