________________
यज्ञोपवीतविधिः।
१५३ सूत्र सलीमकं यच्च सतः कृत्वा विलोमकम् । साविया दशकृत्वोऽद्भिर्मन्त्रिताभिस्तदुक्षयेत् ।। विच्छिन्नं चाप्यधो यातं भुक्त्वा निर्मितमुत्सृजेत् । पृष्ठदेशे च नाभ्यां च धृतं यद्विन्दते कटिम् ।। तद्धार्यमुपवीतं स्यान्नातिलम्ब न चोच्छिम् । स्तनादूर्ध्वमधी नाभेधार्थ स्यान्न कथंचन । ब्रह्मचारिण एक स्यार नातस्य द्वे बहूनि वा । गृहस्थेन तु द्वे धार्य श्रोते स्मार्ते च कर्मणि ।। यज्ञोपवीतं परममिमं मन्त्रमुदीरयन् । तृतीयमुत्तरीयं स्याद्वस्त्राभाये तदिष्यते ।। ब्रह्मसूत्रे तु सऽसे स्थिते यज्ञोपवीतिता । प्राचीनावीसिताऽसव्ये कण्ठस्थे तु निवीतिता ।। वस्त्रं यज्ञोपवीतार्थे त्रिवृत्सूत्रं तु कर्मसु ।।
कुश मुञ्जबालतातुरज्जुर्गा सर्वकर्मसु ।। इति स्मृत्यर्थ सारे । प्रकारान्तरं च ब्राह्मणेन तत्कन्यकया वा कृतं सूत्रमानीय भूरिति प्रथमां षण्णवती मिनोति । भुव इति द्वितीयां सुवरिति तृतीयां मीत्वा पलाशपत्रे संस्थाप्याऽऽपो हि प्ठेति तिमभिर्हिरण्यवर्णा इति चत. सभिः पवमानः सवर्जन इत्यनुवाकेन चाभिषिच्य गायच्या वाऽभिषिच्य वामहस्तै कृत्वा त्रिः संताडय भूरानि च पृथिवीं च मां च । त्रीश्व लोकान्संवत्सरं च । प्रजापतिस्त्वा सादयतु । तया देवतयाऽगिरस्वद्ध्रुवा सीद । भुवो वायुं चान्तरिक्षं च मां च । त्रीश्च लोकान्सं० । स्वरा; दित्यं च दिवं च मां च । त्रीश्च । भूर्भवः स्वश्चन्द्रमसं च दिशश्च मांच । त्री श्वः सीदेत्यन्तेन चतुर्थेन ग्रन्थि कृत्वा, ओंकारं प्रथमतन्तौ न्यसा. मि । अनि द्विः । नागांस्तृ । सोमं च०। पितृन्पश्च । मजापति षष्ठ । वायुं स० । सूर्यमष्ट । विश्वान्देवानव० । इति नवसु तन्तुषु यथायथमावाह्य चतुर्थ्यन्तै ममन्त्रः संपूज्य देवस्य त्वेत्यादायोद्वयं तम. सस्परीत्यादित्याय दर्शयित्वा यज्ञोपवीतमिनि धारयेत् । इति बौधायनो. तयज्ञोपवीतनिर्माणविधिः ।।
इति यज्ञोपवीतविधिः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com