________________
संस्कावद्धतीऋद्धिरिति प्रतिवचने । मासनाना व्यावहारिकेण नाना नाक्षत्रेण नाम्ना चामुकोऽसि मासनाम्ना व्यावहारिकेण नाम्ना नाक्षत्रनाम्ना चामुकोऽयं भवतः सर्वान्ब्राह्मणानभिवादयत इत्युक्त आयुष्मान्भवत्वमुकनामाऽयमिति विप्राः प्रतिब्रूयुः। पुण्याहवाचनं त्रिष्वपि समानम् । ततो ब्राह्मणभोजनं भूयसीदक्षिणादानं च विधाय विभाशिषो गृहीत्वा कर्मसाद्गुण्याय विष्णुं संस्मरेत् । इति पुंसो नामकरणम् । ___ अथ स्त्रियास्तत्र विशेष:-अस्याः कुमार्या इति संकल्पवाक्यम् । नान्दीश्राद्धे विकल्पः । स्वस्तिवाचनान्ते नामानि लिखेत् । भक्तेत्यावन्तं कुलदेवतानाम । वाग्देवी. पद्मावतीत्यादिमासनामानि मार्गशीर्षादिक्र. मेण । व्यावहारिक नाम दान्तमीकारान्तं वा यक्षरं सप्ताक्षरं वा कार्यम् । नाक्षत्रं तु पूर्ववदेव । नात्र गुह्यं नाम नाममन्त्रणव पूजादि वैदिकमन्त्रवर्ज सर्व पूर्ववत् । इति स्त्रियाः ।
इति नामकरणम् ।
अथ दोलारोहणम् । जन्मदिवसावादशे षोडशे वा दिवसे पुंसः, त्रयोदशे कन्याया अन्य. स्मिन्वा ज्योतिःशास्त्रोक्ते शुभकाले यथाचारं कुलदेवतापूजां विधायालं. कृतं शिशु हरिद्राबलंकृतायो दोलायां मात्राद्याः सौभाग्यवत्यः कुलीना: स्त्रियो योगशायिनं हरिं संस्मृत्य गीतवाद्यादिघोष क्रियमाणे पाशिरसं शाययेयुः।
इति दोलारोहणम् ।
अथ दुग्धपानम् । एकत्रिंशे दिवसेऽन्यस्मिन्वा शुभे दिवसे कुलदेवतापूजनं विधाय ...माताऽन्याचा सौभाग्ययुता शिशु दक्षिणशिरसं पाशिरसं वा धृत्वा शङ्खन गोक्षीरं पाययेत् ।
- इति दुग्धपानम् ।
अथ कर्णवेधप्रयोगः। कर्णवेधनोक्तज्योतिर्विदादिष्टे शुभे काले पूर्वाह्न एव गणपतिपूजनं कृत्वा केशवशिवब्रह्मचन्द्रसूर्येन्द्रादिदिगीशानासत्यसरस्वतीकुलदेवता गोब्रामणान्गुरूंश्च यथाविभवं संपूजयेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com