________________
आयुर्वर्धापनमयोगः।
६३ ॐ भद्रं कर्णेभिः शृ० यदायुः । इति मातुरुत्सङ्गस्थस्यालंकृतस्य प्राङ्मुखस्योदङ्मुखस्य वा शिशोर्मन्त्रावृत्त्या दक्षिणं वामं कर्ण चाभिमन्त्रयते । स्त्रिया अप्येवम् ।
ततः शिशोः कुशलेन वेधकेनाङ्गणादौ स्थित्वा सुवर्णाद्यन्यतमसूच्याऽलक्तकान्तिप्रदेशे दक्षिणं कर्ण वेधयेत् । एवं वामम् । कुमार्यास्तु पूर्व वामधनं पश्चाद्दक्षिणवेधनम् । ___ ततस्तस्मिन्नेव दिने दैवज्ञं वेधकं सौभाग्यवतीः स्त्रियः सुहृदो द्विजांश्व संपूज्य विप्राशिषो गृह्णीयात् । स्त्रीणां नासिकावेधनमपि मुमुहूर्ते कार्यम् ।
इति कर्णवेधप्रयोगः ।
अथाऽऽयुर्वर्धापनप्रयोगः। फर्ता कृतनित्याक्रियः पुण्याक्षतलाजात्मकमङ्गलद्रव्य युतवारिभिः स्नातः सर्वौषधियतजलपूरितमुभूषितकलशोदकेन च शिशु स्नापयित्वा शुक्लाम्बरधरोऽलंकृतः कौतुकमावध्य प्राङ्मुख उपविश्य स्वस्य दक्षिणतो गृहीतबालको भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकर्त्यि ममास्य शिशोरायुरभिवृद्धिद्वारा श्रीपर० र्थमायुर्वर्धापनाख्यं कर्म करिष्य इति संकल्प्य गणपति पूजनपुण्या० मातृ० नान्दीश्राद्धानि कृत्वोद्धननादिविधिनाऽग्न्यायतनसंस्कारं विधाय तत्र बलवर्धननामानं लौकिकमान प्रतिष्ठाप्य प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध० मान्तं कृत्वाऽऽयुर्वर्धापनहोमकर्मणि या० व्याहृत्यन्तमुक्त्वा प्रधानहोमे मृत्युजयं मृत्युंजयमन्त्रेणाष्टोत्तरशतसंख्याभिर्मध्वाज्यदध्यक्तदूर्वाहुतिभिर्यक्ष्ये । अमुकजन्मनक्षत्रदेवतामेकया चर्वाहुत्या यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादि राष्ट्रभृदन्तमुक्त्वा जन्मनक्षत्रोपहोमदेवताश्चैकैकयाऽऽज्याहुत्या यक्ष्ये । अनि स्विष्टकृतं हुतशेषाहुत्या यक्ष्य इत्यादि । पात्रासादने खुवं वर्षीमाज्यस्याली प्रणी पो० उपवेषं चरुस्याली मेक्षणं शूर्प कृ० मुलू० समिध्यं पहिः संमा० अब आज्यं दूर्वा मधु दधि नेस्यासादयेत् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com