________________
संस्कारपद्धती करेणाधः सुधापूर्ण कलशं दक्षिणेन नु।
वरदं चाभयं वामेनाऽऽशिष्य च तनुप्रियाम् ।। इति ध्यात्वा
गौरीहरौ महेशानी सर्वमङ्गलदायको ।
पूजां गृहीता देवेशौ मङ्गलं कुरुतां सदा ।। इति मन्त्रेणाऽऽवाहनादिषोडशोपचारैः सौभाग्यादिकामनया पूजयित्वा नन्दिनं पूजयेत् । बिसर्जनं तु विवाहान्त आचारात् । ततो देवेन्द्राणी तत्रैव प्रतिमायामक्षतपुजे वा पूजयित्वा देवेन्द्राणि न० देहि म् इति. संप्रार्थ्य सौभाग्यादि प्रार्थयमाना तच तिष्ठत् । ततः कन्या. पिता कन्यया दीपं प्रज्वाल्य ब्राह्मणान्सुवासिनीष पूजयेत् । ते पो दक्षिणां च दद्यात् । इति गौरीहरपूजनम् ।
ततो ब्राह्मणाः फलंकृते मण्डपे पेश्मनि वा यथाचार मजामगीतनृत्यवादित्रादिघोषे क्रियमाणे पूर्वापरभागयोहस्तान्तरा स्थल विहाय प्रस्थपरिमितसिततण्डुलौं राशी कृत्वा मध्ये ज्योतिर्षिकलकुङ्कुमस्वस्तिकाकितमन्तःपटं राश्योर्मध्य उत्तरदशं धारयेयुः। ततो बन्धुजनः पूर्वराशावश्मनि तण्डुलजीरकयुताञ्जलिका प्रत्वम्मुवी वधूं पश्मिराशौ पीठे तण्डुलजारकयुताञ्जलिकं प्राङ्मुखं वरं चावस्थापयेत् । आश्वलायनो वरश्चेत्प्राङ्मुखी वधूः प्रत्य मुखो वरः । इत आरभ्य यावदन्तःपटनिःसारणं द्विजा मन्त्रपाठं पुरंध्यो मङ्गगीतानि कुयुः । तलो वधूनरौ मनसेष्टदेवतां ध्यायन्ता समाहिनौ तिष्ठताम् । अस्मिन्नवसरेऽवकाशानुरोधेन ज्योतिर्विदो मङ्गलश्लोकान्पठेयुः ।
देवो विघ्नविनाशनो गणपतिर्ध्यातश्च चिन्तापहद्यन्नत्या हृतविनका अपि सुरा जाता हराजादयः । योऽत्राविघ्नमुसंज्ञया च कलशे संस्थापितो मण्डपे सिद्धयाश्लेषणहर्षितः स उभयोः कुर्यात्सदा मङ्गलम् ॥ १॥ वात्सल्यापितरौ कपोलयुगुलं स्वस्याऽऽगतौ चुम्बितुं दृष्ट्वाऽऽकुश्चिनमास्यफ्यममलं सेषत्स्मितं सत्वरम् । अन्योन्यं शिवयोस्ततः सुवदने युक्त अभूतां तयोरित्थं येन विनोदितौ स भगवान्कुर्यात्सदा मङ्गलम् ॥ २ ॥ श्रीमान्काश्यपगोत्रजोऽरुणरुचिर्यः सिंहराशीश्वरः पट्याशास्थमुशोभनो गुरुकुभाग्जानां च मित्रं रविः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com